हरियाणायाः मुख्यमंत्री एशियन कुश्ती चैम्पियनस्पधायाः विजेतृभिः सह मेलनं, दत्ताः शुभकामनाः
नवदिल्ली, 02 अप्रैलमासः (हि.स.)।हरियाणाराज्यस्य मुख्यमन्त्री नयाबसिंहः सैनी एशियाखण्डमल्लयोद्ध- प्रतियोगितायाम् पदकं विजितवतीः क्रीडकाः मनीषा भानवाला (स्वर्णपदकम्), रीतिका हूडा (रजतपदकम्), मुस्कान नंदल (कांस्यम्) तथा तासाम् प्रशिक्षकः मंदीप इत्येतान्
हरियाणा के मुख्यमंत्री ने एशियन कुश्ती चैम्पियनशिप विजेताओं से की मुलाकात


नवदिल्ली, 02 अप्रैलमासः (हि.स.)।हरियाणाराज्यस्य मुख्यमन्त्री नयाबसिंहः सैनी एशियाखण्डमल्लयोद्ध- प्रतियोगितायाम् पदकं विजितवतीः क्रीडकाः मनीषा भानवाला (स्वर्णपदकम्), रीतिका हूडा (रजतपदकम्), मुस्कान नंदल (कांस्यम्) तथा तासाम् प्रशिक्षकः मंदीप इत्येतान् बुधवासरे सन्दृष्टवान्। अस्मिन्नेव अवसरि ओलम्पिकपदकविजेता भारतीयजनतापक्षनेता योगेश्वरदत्तः अपि उपस्थितः।

मुख्यमन्त्री नयाबसिंहः सैनी स्वस्य आधिकारिक एक्स्-ह्याण्डले क्रीडकाः अभिनन्द्य तेषां उज्ज्वलभविष्यस्य शुभाशंसनम् अकरोत्। सः लिखितवान्— अद्य वरिष्ठ- एशियाखण्ड-मल्लयोद्ध-प्रतियोगितायाम् स्वर्णपदकविजेता मनीषा, रजतपदकविजेता रीतिका हूडा, कांस्यपदकविजेता मुस्कान नंदल तथा प्रशिक्षकः मंदीप इत्येते शिष्टाचारभेटिं कृतवन्तः। अस्मिन्नेव अवसरि सर्वेभ्यः शुभाशंसाः दत्ताः च माता-रायण्याः कृपया तेषां उज्ज्वलभविष्यस्य कामना कृता।

भारतीयानां मल्लयोद्धॄणाम् अद्भुतं प्रदर्शने मनीषा भानवाला (६२ कि.ग्रा.), अन्तिमपंघाल (५३ कि.ग्रा.) इत्येताभ्याम् एशियाखण्डमल्लयोद्ध- प्रतियोगितायाम् २०२५ तमे वर्षे भारतस्य निमित्तं स्वर्णपदकं कांस्यपदकं च प्राप्तम्। एषा प्रतियोगिता अम्मान्, जोर्डनदेशे आयोजितासीत्।

मनीषा भानवाला डेमोक्रेटिक् पीपुल्स् रिपब्लिक् ऑफ् कोरियादेशस्य ओक् जे किम् इत्यं फाइनल्-स्पर्धायाम् ८-७ इति अङ्कान्तरालेन पराजित्य स्वर्णपदकम् अवाप्तवती। २०२२ तः २०२४ पर्यन्तं सतततया त्रिवारं कांस्यपदकम् प्राप्तवत्याः अस्यां प्रत्यक्षं स्वर्णपदकम् अर्जितम्। रीतिका हूडा महिला-फ्रीस्टाइल् ७६ कि.ग्रा. श्रेण्याम् रजतपदकम् प्राप्तवती। मुस्कान नंदलः (५९ कि.ग्रा.), मानसी लाठर (६८ कि.ग्रा.), ग्रीको-रोमन् पहलवान् नितेशः (९७ कि.ग्रा.), सुनीलकुमारः (८७ कि.ग्रा.) इत्येते कांस्यपदकं प्राप्तवन्तः।

---------------

हिन्दुस्थान समाचार