राँचीविश्वविद्यालये स्नातकोत्तर-स्नातकपरीक्षाणां तिथिः घोषिता।
राँची, 02 अप्रैलमासः (हि.स.)। राँचीविश्वविद्यालये स्नातकोत्तर-कला-विज्ञान-वाणिज्यतृतीय-सत्र (सत्र 2023-25) नियमितपाठ्यक्रमपरीक्षा अष्टमेदिनांकतः अप्रैलमासे आरभ्यते। विश्वविद्यालयात् प्राप्तसूचनानुसार परीक्षा मध्यान्हे एकवादनात् चतुर्वादनपर्यन्तं आयो
फ़ाइल फ़ोटो


राँची, 02 अप्रैलमासः (हि.स.)। राँचीविश्वविद्यालये स्नातकोत्तर-कला-विज्ञान-वाणिज्यतृतीय-सत्र (सत्र 2023-25) नियमितपाठ्यक्रमपरीक्षा अष्टमेदिनांकतः अप्रैलमासे आरभ्यते।

विश्वविद्यालयात् प्राप्तसूचनानुसार परीक्षा मध्यान्हे एकवादनात् चतुर्वादनपर्यन्तं आयोजिताभविष्यति। एवमेव स्नातकोत्तर-तृतीय-सत्र-व्यावसायिकपाठ्यक्रम (सत्र 2023-25) अपि अष्टमेदिनांकतः अप्रैलमासे आयोजिताभविष्यति। तथा स्नातक-कला-विज्ञान-वाणिज्य (सत्र 2022-26) नियमित-व्यावसायिकपाठ्यक्रमस्य परीक्षा सप्तमेदिनांकतः अप्रैलमासे आरभ्य सप्तमेदिनांकपर्यन्तं मईमासे आयोजिताभविष्यति।

शिक्षाशास्त्र-आचार्यशिक्षाशास्त्र-शारीरिकशिक्षाप्रवेशपरीक्षायाः आवेदनसमयसीमा वर्धिता।

झारखंडराज्ये शिक्षाशास्त्र-आचार्यशिक्षाशास्त्र-शारीरिकशिक्षापाठ्यक्रमेषु प्रवेशार्थं इच्छुकाणां परीक्षार्थिनां कृते महत्वपूर्णसूचना समागतास्ति। झारखंडसंयुक्तप्रवेशस्पर्धापरीषदः (जेसीईसीईबी) सत्रस्य 2025-27 कृते आयोजितव्यायाः संयुक्तप्रवेशस्पर्धापरीक्षायाः ऑनलाइन आवेदनस्य अन्तिमतिथि वर्धिता। पूर्वं आवेदनस्य अन्तिमतिथि पञ्चदशमेदिनांकः मार्चमासे 2025 निर्धारिताऽभूत्, या इदानीं वर्धिताऽस्ति अप्रैलमासस्य विंशतिमेदिनांकपर्यन्तं च वर्तिष्यते।

हिन्दुस्थान समाचार