Enter your Email Address to subscribe to our newsletters
अजमेर, २ अप्रैल (हि.स.)। राजस्थान लोकसेवा आयोगेन आर.प्र.से.-२०२३ मुख्यपरीक्षायाम् असफलाः अभ्यर्थिनः प्राप्ताङ्कानां पुनर्गणनायाः पुनः गणनाय अवसरः दत्तः। अभ्यर्थिनः ३ अप्रैलतः १२ अप्रैल २०२५ पर्यन्तमन्तःजालमाध्यमेन आवेदनं कर्तुं शक्नुवन्ति। आयोगस्य अनुसारं, समानश्रेणी, विभागीयकर्मचारीनः, भूतपूर्वसैनिकाः, उत्कृष्ट क्रीडकाः , दिव्याङ्गवर्गीयाः अभ्यर्थिनः अपि नियमानुसारं एषः अवसरः प्रदत्तः। आवेदनं आयोगस्य जालपृष्ठस्य परीक्षा-डैशबोर्डे दत्तलिङ्कद्वारा कर्तुं शक्यते। पुनर्गणनायै प्रति प्रश्नं २५ रुपये शुल्कस्य ऑनलाइन भुगतानं कर्तव्यम्। आयोगेन स्पष्टं कृतं यत् केवलं प्राप्तअङ्कानां पुनर्गणनैव भविष्यति, उत्तरपुस्तिकानां पुनर्मूल्यांकनं कदापि न भविष्यति। ऑफलाइन आवेदनं वा शुल्कं न स्वीक्रियते।
हिन्दुस्थान समाचार