Enter your Email Address to subscribe to our newsletters
बेंगलुरुः, 02 अप्रैलमासः (हि.स.)।भारतीयटेनिसक्रीडकः राघवः जयसिंघानी एस्.एम्.कृष्ण-स्मारक-मुक्तस्पर्धायाम् चतुर्थवरणप्राप्तम् इटलीदेशीयम् अलेक्जेण्डर-बिंदां पराजित्य द्वितीयचक्रं प्राप्तवान्।
बेंगलुरुनगरे एस्.एम्.कृष्ण-टेनिस-क्रीडाङ्गणे बुधवासरे सम्पन्ने स्पर्धायां जयसिंघानी उत्कृष्टं प्रत्यागमनं कृत्वा २-६, ६-३, ६-४ इति विजयम् अवाप्तवान्। प्रथमपर्याये बिंदस्य प्रभावः आसीत्, किन्तु जयसिंघानी निजां रणनीतिं दृढतया संस्थाप्य उत्कृष्ठं क्रीडनं कृतवान्। द्वितीयपर्याये द्विवारं प्रतिद्वन्द्विनः सेवा-रुद्धिं कृत्वा ६-३ इति विजयं प्राप्तवान्। निर्णायकसेट् मध्ये अपि प्रथमं पञ्चमं च क्रीडनं रुद्ध्वा जयम् अवाप्तवान् । जयसिंघानीस्य प्रतिस्पर्धोपरान्तं प्रतिक्रियायां स्पर्धानन्तरं जयसिंघानी उक्तवान्—प्रथमपर्याये सः ममतोऽपि उत्तमं क्रीडनं कृतवान्, किन्तु अहं निजयोजनायां विश्वासं स्थापयित्वा निरन्तरं अङ्कसंग्रहणं कर्तुं प्रयासं कृतवान्। अहम् अपेक्षारहितः एव क्रीडामि, प्रत्येकं स्पर्धं भिन्नया दृष्ट्या स्वीकरोमि।भारतीयक्रीडकानां विशिष्टप्रदर्शने एषः दिनः भारतस्य कृते अतीव उत्कृष्टः आसीत्, यतः जयसिंघानीसहित षडन्ये भारतीयक्रीडकाः अपि द्वितीयचक्रं प्राप्तवन्तः। करणसिंहः, अभिनवः संजीव-शन्मुगम्, मनीषः सुरेशकुमारः, ईशाक् इक्बालः, एस्.डी. प्रज्वलदेवः, आर्यनशाहः च निज-निजं प्रतिस्पर्धं जितवन्तः। शीर्षवरणप्राप्तक्रीडकानां संघर्षे शीर्षवरणप्राप्तः इङ्ग्लेण्डदेशीयः जय-क्लार्कः, द्वितीयवरणप्राप्तः ओलिवर-क्रॉफर्डः च अपि प्रथमचक्रे कठिनस्पर्धां प्राप्य विजयं प्राप्तवन्तौ।क्लार्कः भारतस्य कबीर-हंसं कठिनसङ्घर्षे ६-४, ४-६, ७-६ इति पराजित्य द्वितीयचक्रं प्राप्तवान्। क्रॉफर्डः ऑस्ट्रेलियादेशीयं कोडी-पिअर्सनं त्रिसेट्स्पर्धायां पराजित्य आगामिचक्रं निश्चितवान्।
---------------
हिन्दुस्थान समाचार