Sunday, 6 April, 2025
राज्यसभा ऑटिज्म-रोगेण पीडितैः जनैः सह एकतां प्रकटितवती
नवदेहली, 2 अप्रैलमासः (हि.स.)। अद्य विश्व-ऑटिज्म-जागरूकता-दिने राज्यसभा ऑटिज्म-रोगेण पीडितानां बालकानां, जनानां च अधिकारान् कल्याणं च प्रवर्तयितुं प्रतिबद्धतां प्रकटितवती। राज्यसभा कार्यवाही आरम्भे आवश्यकसांनर्दाप्रलेखाः प्रस्तुताः कृत्वा अध्यक्षः ज
सभापति जगदीप धनखड़


नवदेहली, 2 अप्रैलमासः (हि.स.)। अद्य विश्व-ऑटिज्म-जागरूकता-दिने राज्यसभा ऑटिज्म-रोगेण पीडितानां बालकानां, जनानां च अधिकारान् कल्याणं च प्रवर्तयितुं प्रतिबद्धतां प्रकटितवती।

राज्यसभा कार्यवाही आरम्भे आवश्यकसांनर्दाप्रलेखाः प्रस्तुताः कृत्वा अध्यक्षः जगदीपधनखरः अवदत् यत् अद्य विश्वः आटिज्म जागरूकता दिवसः अस्ति। अस्मिन् अवसरे अयं सदनः अस्य रोगेन पीडितानां जनानां सह एकतां प्रकटयति। सः अवदत् यत् एतत् सदनं आत्मकेन्द्रितजनानाम् अधिकारान् कल्याणं च प्रवर्तयितुं स्वस्य प्रतिबद्धतां पुनः पुष्टयति। सामूहिकरूपेण एकं समाजं निर्मातुं प्रतिज्ञां कुर्मः यत्र आटिज्म-रोगयुक्ताः व्यक्तिः सम्मानेन समानावकाशैः च पूर्णजीवनं जीवितुं सशक्ताः भवन्ति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA