जनसुविधानां विकासाय निरन्तरं प्रयासरतो योगिसर्वकारः।
जालौनः, 2 अप्रैलमासः (हि.स.)।जलशक्तिमन्त्रिणः प्रतिनिधिना अरविन्द-चौहानेन बुधवासरे बुन्देलखण्ड-विकास-निधेः (जिलांश) योजनान्तर्गतम् उरई-जिला-चिकित्सालये होम्योपैथिक-चिकित्सालयस्य समीपे नवनिर्मितस्य सार्वजनिक-सुलभ-कॉम्प्लेक्स-शेडस्य उद्घाटनं कृत्वा फीत
सुलभ


जालौनः, 2 अप्रैलमासः (हि.स.)।जलशक्तिमन्त्रिणः प्रतिनिधिना अरविन्द-चौहानेन बुधवासरे बुन्देलखण्ड-विकास-निधेः (जिलांश) योजनान्तर्गतम् उरई-जिला-चिकित्सालये होम्योपैथिक-चिकित्सालयस्य समीपे नवनिर्मितस्य सार्वजनिक-सुलभ-कॉम्प्लेक्स-शेडस्य उद्घाटनं कृत्वा फीता छिन्ना।

अस्मिन् अवसर उपस्थिताः आसन्—जिलाधिकारी राजेश-कुमार-पाण्डेय, मुख्य-चिकित्सा-अधिकारी डॉ. नरेन्द्र-देव-शर्मा, सीएमएस् आनंद-उपाध्याय, अधिशाषी-अभियन्ता आरईएस् शीलेन्द्र-राजपूत् अन्ये च सम्बद्धाः अधिकारीगण।

अस्मिन् अवसर अरविन्द-चौहानेन उक्तं यत् सरकार जनसुविधानां विकासार्थं निरन्तरं प्रयत्नं करोति, अयम् सार्वजनिकः सुलभ-शौचालयः क्षेत्रीय-जनानां स्वच्छतां सुविधां च दृष्ट्वा निर्मितः। तेन उक्तं यत् एवंविधैः विकास-कार्यैः सामान्यजनाः राहतां प्राप्स्यन्ति स्वच्छतायाः च प्रवर्धनं भविष्यति।

असौ अपि अवदत् यत् जिल्ला-प्रशासनं स्वच्छ-भारत-अभियानस्य अन्तर्गतं एवंविधानि परियोजनानि प्राथमिकतया पूरयति। स्वच्छता अत्यावश्यकं आवश्यकता अस्ति, एवंविधं मूलभूत-संरचनानां निर्माणेन जनाः स्वच्छं वातावरणं लभन्ते।

असौ अपि अवदत् यत् स्वच्छतायाः स्वास्थ्येन प्रत्यक्षं सम्बन्धः अस्ति, अतः सार्वजनिक-स्थलेषु स्वच्छता-सुविधायाः उपलब्धता प्रशासनस्य प्राथमिकता

अस्ति।

---------------

हिन्दुस्थान समाचार