बिहारे सेतुध्वंसघटनानाम् अन्वेषणस्य सर्वोच्चन्यायालयः याचिका पटना उच्चन्यायालये स्थानान्तरिता।
नवदेहली, 02 अप्रैल (हि.स.)।बिहारे सेतुपतनस्य वर्धमानघटनानाम् अन्वेषणस्य आग्रहं कृत्वा याचिका सर्वोच्चन्यायालयेन पटनाउच्चन्यायालये स्थानान्तरिता अस्ति। मुख्यन्यायाधीशः संजीव खन्ना इत्यस्य नेतृत्वे पीठः अवदत् यत् पटना उच्चन्यायालयः प्रतिमासं बिहारे सेत
सुप्रीम कोर्ट फाइल फोटो


नवदेहली, 02 अप्रैल (हि.स.)।बिहारे सेतुपतनस्य वर्धमानघटनानाम् अन्वेषणस्य आग्रहं कृत्वा याचिका सर्वोच्चन्यायालयेन पटनाउच्चन्यायालये स्थानान्तरिता अस्ति। मुख्यन्यायाधीशः संजीव खन्ना इत्यस्य नेतृत्वे पीठः अवदत् यत् पटना उच्चन्यायालयः प्रतिमासं बिहारे सेतुनां संरचनात्मकलेखापरीक्षायाः निरीक्षणं कर्तुं शक्नोति। एषा याचिका वकिल बृजेशसिंहेन प्रस्तुता। याचिकायां बिहारे वर्तमानवर्षेषु, अन्तिमेषु च वर्षेषु कृतस्य लघुबृहत्सेतुनिर्माणस्य संरचनात्मकलेखापरीक्षायाः आदेशं दातुं आग्रहः कृतः। याचिका दुर्बलसंरचनानां ध्वंसनं पुनर्निर्माणं वा कर्तुं दिशां याचितवती आसीत् । एतदतिरिक्तं याचिकायां उक्तं यत् बिहारे सेतुनां सुरक्षायै समितिसदृशं स्थायिनिकायं निर्मातव्यम् इति।

याचिकायां द्वयोः बृहत्सेतुयोः तथा निर्माणाधीनानां लघुमध्यमसेतुनां वा निर्माणस्य तत्क्षणात् परं वा पतनस्य, पतनस्य, प्रक्षालनस्य च घटनाः याचिकायाम् उल्लिखिताः आसन्। याचिकायाम् उक्तं यत् बिहारः जलप्रलयग्रस्तः राज्यः अस्ति। अत्र ६८,८०० वर्गकिलोमीटर् अर्थात् राज्यस्य ७३.६ प्रतिशतं भूमिक्षेत्रं तीव्रजलप्रलयस्य दुर्बलं भवति, यस्य समाधानं कर्तव्यम्

हिन्दुस्थान समाचार / Dheeraj Maithani