तमिलनाडोः मुख्यमंत्री प्रधानमंत्रिणः याचितवान् मेलितुं समयम्
चेन्नई, 2 अप्रैलमासः (हि.स.)।तमिलनाडुराज्यस्य मुख्यमन्त्री एम्.के. स्टालिनः परिसीमनविषये चर्चा कर्तुं प्रधानमन्त्रिणे नरेन्द्रमोदिने पत्रं लिखित्वा मिलनस्य समयं याचितवान्। प्रधानमन्त्रिणं लिखिते पत्रे स्टालिनः निष्पक्षपरिसीमनम् इति विषये संयुक्तकार्
Tamil Nadu CM MK Stalin Seeks Meeting with PM Modi Over Delimitation Issue


Tamil Nadu CM M K Stalin Announces Trichy Govt Library to be Named After Former CM K Kamaraj


चेन्नई, 2 अप्रैलमासः (हि.स.)।तमिलनाडुराज्यस्य मुख्यमन्त्री एम्.के. स्टालिनः परिसीमनविषये चर्चा कर्तुं प्रधानमन्त्रिणे नरेन्द्रमोदिने पत्रं लिखित्वा मिलनस्य समयं याचितवान्।

प्रधानमन्त्रिणं लिखिते पत्रे स्टालिनः निष्पक्षपरिसीमनम् इति विषये संयुक्तकार्यसमितेः (जेएसी) ज्ञापनं प्रस्तुतुं बैठकाय अनुरोधं कृतवान्।बुधवासरे स्वस्य एक्स् ह्याण्डले अपलोडकृतं पत्रं उद्धृत्य स्टालिनः अवदत् यत् –प्रधानमन्त्रिन् नरेन्द्रमोदिने, प्रस्तावित-परिसीमनसम्बद्धाः चिन्ताः चर्चयितुं विभिन्नदलीयसांसदैः सह भवता सह एकं सम्मेलनं कर्तुं याचयामः। अस्माकं जनानां कृते अस्मिन महत्त्वपूर्णे विषये अस्माकं ऐक्यम् अवबोधयितुं भवतः समयं प्रार्थयामः। शीघ्रमेव भवतः प्रतिसादस्य प्रतीक्षां कुर्मः। उल्लेखनीयं यत् दक्षिणराज्येषु केन्द्रसरकारायाः नवशिक्षानीतिं लक्ष्यीकृत्य त्रिभाषासंस्करणस्य तथा च चुनावक्षेत्रपरिसीमनस्य विरोधः प्रचलति।

तमिलनाडुराज्ये सत्तारूढ डीएम्के सरकारायाः प्रेरणया गैरभाजपाशासिता: विभिन्नराज्यानां मुख्यमन्त्रिणः अपि बैठकं कृतवन्तः। डीएम्के दलं सततं जनसङ्ख्याआधारितपरिसीमनस्य विरोधं करोतः।डीएम्के सरकारस्य तर्कः अपि अस्ति यत् एतत् तमिलनाडु इत्यादिषु दक्षिणराज्येषु अन्यायः भविष्यति, ये परिवारनियन्त्रणं महिलासशक्तिकरणं च सफलतया कार्यान्वितवन्तः।

---------------

हिन्दुस्थान समाचार