Enter your Email Address to subscribe to our newsletters
राँची, ०२ अप्रैल (हि.स.)। चिबासस्य बालसुधारगृहात् बहुसंख्यकबालबन्दिनां पलायनं सुरक्षाव्यवस्थायाः गम्भीरदोषं दर्शयति।
भारतीयजनतापक्षस्य प्रदेशाध्यक्षः विपक्षनेता च बाबूलालमराण्डिः बुधवासरे सामाजिकमाध्यमे लिखितवान् यत् बालसुधारगृहस्य उद्देश्यं पथभ्रष्टकिशोरान् समाजस्य मुख्यधारायाः संयोजनं भवति। किन्तु चिबासायाः एषा घटना दर्शयति यत् सरकार बालसुधारगृहस्य नाम्ना केवलं औपचारिकतां वहति।
सः मुख्यमन्त्रिणं हेमन्तसोरिणं प्रार्थितवान् यत् सर्वे पलायिताः किशोराः पुनः प्रत्यानेतव्याः तेषां कृते उचिताम् परामर्शव्यवस्थां च करणीयम्। अन्यथा एषः समाजस्य कृते संकटरूपेण भवितुम् अर्हति। सः उक्तवान् यत् एते बालकाः किमर्थं पलायिताः? केन वा लाघवं कृतं येन ते पलायिताः? इत्यस्य उच्चस्तरीयपरीक्षणं विधाय आवश्यकः दण्डः दातव्यः।
उल्लेखनीयं यत् पश्चिमसिंहभूमि (चिबासा) इत्यस्मिन बालसुधारगृहात् एकविंशति बालबन्दिनः मङ्गलवासरस्य सायङ्काले पलायिताः। पलायितेषु चत्वारः प्राप्ताः, अन्येषां अन्वेषणं आरक्षकाः कुर्वन्तु।
हिन्दुस्थान समाचार