द्विसहस्रवर्षात् अधिकप्राचीनं कर्णदेवीमन्दिरस्य रहस्यमद्यापि अनिर्दिष्टमस्ति।
जालौनजनपदम्, २ अप्रैल (हि.स.)। जालौनजनपदस्य अंतर्गतं, जिल्लामुख्यालयस्य उरईनगरात् सप्ततिः किलोमीटरपरिमितं उत्तरपश्चिमदिशायां पंचनदीतीर्थक्षेत्रे यमुनातटे स्थितः सहस्रवर्षात् प्राचीनः विशालदुर्गस्य भग्नावशेषेषु स्थितः कर्णदेवीमन्दिरम् अद्यापि रहस्यरूप
देवी


जालौनजनपदम्, २ अप्रैल (हि.स.)। जालौनजनपदस्य अंतर्गतं, जिल्लामुख्यालयस्य उरईनगरात् सप्ततिः किलोमीटरपरिमितं उत्तरपश्चिमदिशायां पंचनदीतीर्थक्षेत्रे यमुनातटे स्थितः सहस्रवर्षात् प्राचीनः विशालदुर्गस्य भग्नावशेषेषु स्थितः कर्णदेवीमन्दिरम् अद्यापि रहस्यरूपेण विद्यमानमस्ति। तत्र विराजमानायाः देवीमातुः रहस्यं कोऽपि जानाति न।

यवनाक्रान्तः बाबरः, मेवाड़देशस्य महाराणासंग्रामसिंहः, राणासांगा च युद्धं कृत्वा कनारराज्यस्य सैन्यसहाय्यं मेवाड़स्य पक्षे दत्तम्। अस्मिन युद्धे कनारसेनायाः नेतृत्वं कुर्वन्तः राजकुमारः बलिदानं दत्तवान्। पश्चात् राणासांगस्य पराजये तथा बाबरस्य विजये गौरवशालीभारतस्य सौभाग्यस्य सूर्यः अस्ताचलगामी अभवत्। विजयमदमत्तः बाबरः कनारराज्यम् अधिगन्तुं प्रययौ। राजपुत्सैनिकाः ये तीरकमलैः, भल्लैः, खड्गै युद्धं कुर्वन्तः आसन्, तेषां विरुद्धं तोपास्त्रैः आक्रमणं कृत्वा कनारराज्यस्य विशालदुर्गं नाशितवंतः। ततः स्वप्रजायाः सुरक्षायै तत्कालीन राजा दुर्गं परित्यज्य गच्छति स्म। क्रूरः बाबरः राजमहलमध्ये स्थितान् मन्दिरानि विनाशयित्वा तेषां विग्रहान् खण्डामानः।

तत्कालीनः पुजारी शिवमन्दिरे स्थितं शिवविग्रहम् तथा राजकुलदेव्याः प्रतिमां रक्षार्थं कूपे क्षिप्तवान्। सः कूपः १९७८ तमे वर्षे बालसन्तः बाबा बजरंगदासः प्रथमयज्ञस्य अवसरं प्राप्य कर्णखेराटीले स्वच्छतायाः समये पुनरुद्धृतः। तस्मिन् कूपे द्वौ विशालौ शिवलिङ्गौ देवीमूर्तेः अर्धभागः च प्राप्तः, यः अद्यापि कर्णदेवीमन्दिरे पूजितः अस्ति।मन्दिरस्य ऐतिहासिकता एवं अद्भुतरहस्यम् कथ्यते एतत् मन्दिरं द्विसहस्रवर्षात् अपि अधिकप्राचीनम् अस्ति। उज्जयिन्यां धर्मात्मा राज्ञविक्रमादित्यस्य राज्ये एव कनारदेशे महाराजसिद्धराजः शासनं कृतवान्। कनारराजस्य विशेषपदं कर्ण इति प्राप्तं यस्मात् सः दानवीरतया प्रसिद्धः आसीत्।

महाराजविक्रमादित्यः छद्मवेषं धृत्वा कनारराज्यं प्राप्तवान्। सः महाराजकर्णस्य दानप्रणालिकायाः रहस्यम् ज्ञातुमिच्छति। अत्र सः दृष्टवान् यत् महाराजः स्वयमेव आत्मबलिदानं कृत्वा पुनर्जीवनं प्राप्नोति तथा च प्रतिदिनं देवी तस्मै सवामन ५० किलो परिमितं सुवर्णं ददाति। महाराजविक्रमादित्यः अपि एषां विधिं अनुगम्य देव्याः प्रसन्नां कृत्वा उज्जयिन्यां नेतुमिच्छत्। किन्तु महाराजकर्णः देवीचरणे नतमस्तकं भूत्वा प्रार्थितवान् यत् देवी कनारराज्यं न परित्यजेत्।

देवीद्वारा उभयोः भक्तयोः मानं रक्षितं। तस्मात् देव्याः कट्याः अधः भागः कनारदेशे कर्णदेवीरूपेण स्थितः तथा कट्याः उपरि भागः उज्जयिन्यां हरसिद्धिमातारूपेण प्रतिष्ठिता।अद्यापि कर्णदेवी तथा हरसिद्धिमाता इत्येतयोः वास्तविकस्वरूपं किं वा तयोः आदिस्वरूपं कः, एषः रहस्य अद्यापि अनिर्दिष्टः अस्ति। न कस्यापि ग्रन्थे एष विषयः उल्लिखितः अस्ति। अतः सहस्रवर्षात् परम्परया एषा देवी कर्णदेवी, करणीमाता इत्यादिनाम्ना पूजिता अस्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA