Enter your Email Address to subscribe to our newsletters
अक्षयकुमारस्य बहुप्रतीक्षितस्य चलच्चित्रस्य 'केसरी: अध्यायः २' इत्यस्य विषये अस्मिन् क्षणे बहु चर्चा प्रचलति। अस्य चलच्चित्रस्य निर्देशनं करणसिंह त्यागी करोति । अस्य चलच्चित्रस्य विशेषता अस्ति यत् अक्षयकुमारेन सह अनन्यपाण्डेयः आर माधवनः च मुख्यभूमिकासु दृश्यन्ते। प्रथमवारं एतत् त्रयम् एकत्र दृष्ट्वा प्रेक्षकाः उत्साहिताः सन्ति। अधुना निर्मातारः 'केसरी: अध्यायः २' इत्यस्य नूतनं पोस्टरं प्रकाशितवन्तः, यस्मिन् अक्षयः, अनन्यः, माधवनः च दृश्यन्ते । चलच्चित्रस्य कथायाः प्रचण्डैः एक्शन-अनुक्रमैः च प्रेक्षकाः प्रभाविताः भविष्यन्ति । 'केसरी: अध्यायः २' इत्यस्य ट्रेलरः एप्रिल-मासस्य ३ दिनाङ्के प्रदर्श्यते। इदं चलच्चित्रं 18 अप्रैल, 2025 दिनाङ्के चलच्चित्रगृहेषु प्रदर्श्यते। अक्षयकुमारः चलच्चित्रस्य विषये स्वस्य प्रशंसकानाम् उत्साहं वर्धयन् सार्वजनिकपटले अलिखत्, 1650 गोलियां, 10 निमेषाः 1 जनः, यः अस्य विरुद्धं गर्जनां करोति। भारतम् आशचर्यान्वितं कर्तुअं भयानकनरसंहारस्य यथार्थतां पश्यन्तु। शङ्करनायरस्य जीवनीचित्रम् अस्ति, यस्मिन् जल्लियनवालाबाग-नरसंहारस्य प्रकाशनार्थं ब्रिटिशशासनस्य विरुद्धं तस्य ऐतिहासिकं युद्धं, तस्मिन् जनरल् निर्देशकस्य भूमिका च प्रदर्शिता भविष्यति अक्षयकुमारेन सह अनन्यपाण्डेयः आर माधवनः च मुख्यभूमिकासु दृश्यन्ते।
हिन्दुस्थान समाचार / Dheeraj Maithani