Enter your Email Address to subscribe to our newsletters
ग्वालियर, २ अप्रैलमासः (हि.स.)। ग्वालियरजिले मध्ये मुख्यमन्त्रिणः डॉ. मोहनयादवस्य इच्छानुसारं शक्तिदीदी इति नाम्ना प्रेरणादायिनी प्रार्थमिकतया महिलासशक्तीकरणस्य दिशायां सततम् आवश्यकमहिलाभ्यः साहाय्यम् लभ्यते। आवश्यकमहिलाभ्यः पेट्रोलपम्पेषु इन्धनवितरणकार्यकर्त्रीरूपेण जिल्लाप्रशासनेन कार्यप्रदानं क्रियते। अद्य बुधवासरे शक्तिदीदी इति अभियानस्य अंतर्गतं सप्त अन्याः आवश्यकमहिलाः इन्धनवितरणकर्त्रीणां दायित्वं प्राप्स्यन्ति। जनसम्पर्काधिकारी हितेन्द्रसिंहभदौरियः उक्तवान् यत् शक्तिदीदी इति अभियानस्य अंतर्गतं पूर्वमेव नगरे अष्टाविंशतिः महिलाः सफलतापूर्वकं एतत् कर्यं निर्वहन्ति। अद्य सप्त अन्यमहिलानां सम्मिलनेन जिल्लायां शक्तिदीदी नामनः संख्या पञ्चत्रिंशत् भविष्यति।
तेन उक्तं यत् कलेक्टर रुचिकाचौहानः, वरिष्ठारक्षिकाधिक्षकः धर्मवीरसिंह, जिल्लाप्रशासनस्य अन्यवरिष्ठाधिकारीणः च विविधेषु तैलस्थानं गत्वा महिलाभ्यः शक्तिदीदी रूपेण इन्धनवितरणकर्त्रीणां दायित्वं प्रदास्यन्ति तथा च तासां उत्साहवर्धनं करिष्यन्ति। जिलाधिकारी तथा आरक्षकाधिक्षकः प्रातः ११.३० वादने सचिनतेन्दुलकरमार्गे क्रयणकेन्द्रे डीबीसिटी समक्षे साँईहरीलीला ज्वलनतैलस्थाने भावनाबघेलः , मोहिनीमण्डेलिया इत्येभ्यः तथा मध्यान्हे १२.०० वादने नवीनजिल्लापंचायत समीपे वैश्य एण्ड मुखर्जी ज्वलनतैलस्थानं रजनीनामदेवायः इन्धनवितरणकर्त्रीणां दायित्वं प्रदास्यन्ति।
एवमेव जिल्लापंचायतमुख्यकार्यपालनाधिकारी विवेककुमारः, उपविभागीयदण्डाधिकारी दिव्यांशु चौधरी च डबराक्षेत्रे विजय शडीलक्स ज्वलनतैलस्थाने गांधारी बाथम, खुशी सुबानी च इन्धनवितरणकर्त्रीरूपेण नियोजयिष्यन्ति। तथेव एसडीएम दिव्यांशु चौधरी डबरा इ पार्शनाथ 'फिलिंग' ज्वलनतैलस्थानं सीमाशाक्यायै दायित्वं प्रदास्यति।
संयुक्तकलेक्टर संजीवजैनः अपराह्णे १.३० वादने भिण्डरोडस्थिते शारदा फ्यूल ज्वलनतैलस्थाने आरतीराठौराय इन्धनवितरणकर्त्रीणां दायित्वं प्रदास्यति।
हिन्दुस्थान समाचार / ANSHU GUPTA