Enter your Email Address to subscribe to our newsletters
नई दिल्ली, 2 अप्रैल (हि.स.)। वक्फ-अधिनियमस्य संशोधनसम्बद्धस्य विधेयकस्य विषये बुधवासरे लोकसभायां चर्चा आरब्धा। गतवर्षस्य अगस्तमासे एतत् विधेयकं प्रस्तावितं पश्चात् संयुक्तसंसदीयसमित्याः समक्षं चर्चायै निर्दिष्टम्। समितियाः अनुशंसाः विचार्य अद्य सदने चर्चायै आनीता।‘वक्फ (संशोधन) विधेयक, २०२४’ इत्यनेन सह तया सम्बद्धं निष्क्रियं पुरातनं अधिनियमं दूरीकर्तुं ‘मुस्लिम वक्फ (निरसन) विधेयकं, २०२४’ आनयितम् अस्ति। नूतनविधेयकस्य नाम आङ्ग्लभाषायां एकीकृत-वक्फप्रबन्धनसशक्तीकरण- कुशलविकासविधेयकमिति कृतम् अस्ति। हिन्दीभाषायां एकीकृत वक्फ प्रबन्धन, सशक्तिकरण, दक्षता एवं विकास अधिनियम होगा। चर्चायाः आरम्भं कुर्वन् केन्द्रीय अल्पसंख्यककार्याणां मन्त्री किरेन् रिजिजुः अवदत् यत् एतत् विधेयकं केवलं वक्फ-सम्पत्त्याः प्रबन्धनेन सह सम्बद्धम् अस्ति, धार्मिकविषयेषु तस्य किमपि सम्बन्धः नास्ति। विपक्षः मुसलमानान् स्वस्य मतबैङ्कं मन्यते, तान् भ्रमितुं च प्रयतते। एतत् विधेयकं न केवलं मुसलमानानां हिताय अपितु देशस्य हिताय अपि अस्ति तथा च तस्य पारितत्वेन विपक्षः अपि परिवर्तनस्य अनुभवं करिष्यति।
विधेयकस्य विषये चर्चायाः समये रिजिजुः २०१३ तमे वर्षे वक्फ-अधिनियमस्य संशोधनात् अनियमिततायाः असीमितशक्तेः च कारणेन उत्पन्नान् विवादान् उत्थापितवान् विपक्षे जनभ्रमणं करोति इति आरोपं कृत्वा अनेकेषु विषयेषु स्पष्टीकरणं अपि दत्तवान् । सः अवदत् यत् मतदानबैङ्कराजनीत्याः कारणात् २०१४ तमस्य वर्षस्य निर्वाचनात् पूर्वं काङ्ग्रेसगठबन्धनसर्वकारेण एतत् संशोधनं कृतम्।
किरेन् रिजिजुः अवदत् यत् भारते विश्वे सर्वाधिकं वक्फ-सम्पत्तयः सन्ति । वक्फ इत्यपि भारते बृहत्तमं धनं विद्यमानं निजीसंस्था अस्ति । एतादृशे सति तस्य सम्यक् प्रबन्धनं तस्मात् पर्याप्तं आयं च सुनिश्चितं कर्तव्यम् । यदि एतत् भवति तर्हि मुस्लिमसमुदायः विशेषतः पिछड़ाः, निर्धनाः, महिलाः च वास्तवतः लाभं प्राप्नुयुः। सचारसमित्याः अनुशंसानाम् उल्लेखं कृत्वा सः आलेखान् दत्तवान्, तस्मिन् समये ४.९ लक्षं वक्फसम्पत्तयः आसन् येषु केवलं १६३ कोटिरूप्यकाणां आयः प्राप्तः इति अवदत्। तदा एषा आयः १२ सहस्रकोटिरूप्यकाणि यावत् वर्धयितुं शक्नोति स्म । अधुना ८.७२ लक्षं जातम् अस्ति तथा च आयः केवलं ३ कोटिभिः वर्धितः १६६ कोटिः अभवत् । अतीव न्यूनं भवति तथा च सम्यक् प्रबन्धनेन तस्य वर्धनं कर्तुं शक्यते, यस्य उपयोगः केवलं मुसलमानानां हिताय एव भविष्यति।
रिजिजुः चर्चायाः समये अपि उल्लेखितवान् यत् २०१४ तमस्य वर्षस्य निर्वाचनात् पूर्वं तत्कालीनेन काङ्ग्रेस-गठबन्धनसर्वकारेण दिल्ली-नगरस्य १२३ प्रमुख-सम्पत्तयः वक्फ-महोदयाय समर्पिताः आसन् सः तस्य आवश्यकतायाः विषये प्रश्नं कृत्वा अवदत् यत् तत्कालीनसर्वकारेण चिन्तितम् यत् एतेन तेषां निर्वाचनं जितुम् साहाय्यं भविष्यति परन्तु ते पराजिताः। संशोधितविधेयकस्य प्रावधानानाम् विषये सूचनां दत्त्वा रिजिजुः अवदत् यत् विधेयकस्य बहवः त्रुटयः सन्ति, येषां परिवर्तनं वयं कृतवन्तः। वक्फमण्डलं धर्मनिरपेक्षं समावेशी च कर्तुं प्रयत्नः कृतः अस्ति। अस्मिन् विशेषज्ञाः अपि समाविष्टाः सन्ति । अधुना शिया, सुन्नी, बोहरा, पिछड़ा मुस्लिम, महिला, विशेषेण अमुस्लिमा इत्येते अपि वक्फ आयोगस्य सदस्याः भविष्यन्ति।
लोकसभायां विधेयकस्य प्रस्तावने केरलतः सदस्यः एन.के.प्रेमचन्द्रनः विरोधं कृत्वा अवदत् यत् विधेयकस्य चर्चायै निर्मितस्य जेपीसी इत्यस्य संशोधनस्य अनुशंसा कर्तुं अधिकारः अस्ति, परन्तु संशोधनस्य अधिकारः नास्ति। अस्मिन् विषये गृहमन्त्री अमितशाहः अवदत् यत् समितिद्वारा प्रस्ताविताः संशोधनाः मन्त्रिमण्डलस्य समक्षं स्थापिताः, तस्य अनुमोदनानन्तरं मन्त्री संशोधनैः सह एतत् विधेयकम् आनयत्। काङ्ग्रेसनेता गौरवगोगोई विपक्षस्य पक्षतः चर्चायाः आरम्भं कुर्वन् विधेयकस्य अभावाः सन्ति, तस्मिन् संशोधनस्य आवश्यकता अस्ति इति स्वीकृतवान्। परन्तु विधेयकं आनेतुं सर्वकारस्य अभिप्रायः दोषपूर्णः इति सः अवदत्। विधेयकस्य अन्तर्गतं विवादेषु न्यायालयं गन्तुं अधिकारः नास्ति इव सर्वकारः भ्रमं प्रसारयति। सः सत्ताधारीपक्षस्य दावान् खण्डितवान् यत् एतत् विधेयकं विस्तृतविमर्शानन्तरं आनीतम् इति। सः एतत् विषयं उत्थापितवान् यत् जेपीसी-पक्षे विपक्षेण अनुशंसिताः सर्वे संशोधनाः मतविभाजनेन अङ्गीकृताः। सः अवदत् यत् सर्वकारः मुसलमानानां भूमिं प्रति दृष्टिपातं करोति, एतेन मुकदमानां समस्या वर्धते। विधेयकस्य चर्चां कुर्वन् समाजवादीपक्षस्य नेता अखिलेशयादवः अपि विधेयकस्य विरोधं कृत्वा तस्य विरुद्धं मतदानं करिष्यामि इति अवदत्। भारतीयजनतापक्षं लक्ष्यं कृत्वा सः अवदत् यत् एतेन माध्यमेन दलं स्वस्य नष्टमतबैङ्कं पुनः प्राप्तुं प्रयतते। अनेकक्षेत्रेषु स्वस्य असफलताम् आच्छादयितुं वक्फसंशोधनविधेयकम् आनयत्।
------
हिन्दुस्थान समाचार / Dheeraj Maithani