Enter your Email Address to subscribe to our newsletters
-प्रवेशोत्सवाय समस्तविभागेषु 95 अधिकरिणःदायित्ववन्तः।
देहरादूनम्, 20 अप्रैलमासः (हि.स.)।राज्यस्य शिक्षामन्त्री डॉ. धनसिंहरावतः प्रदेशे सर्वत्र नवीनशैक्षणिकसत्रे २०२५–२६ मध्ये प्रवेशं स्वीकुर्वतां नवप्रवेशी-छात्र-छात्राणां स्वागताय प्रवेशोत्सवस्य आयोजनं करणीयमिति घोषणा अकुर्वन्।
शिक्षामन्त्रिणा डॉ. रावतेन प्रवेशोत्सवानां भव्यरूपेण आयोजनाय प्रदेशे ९५ अधिकारियों शिक्षकेभ्यः उत्तरदायित्वं समर्पितम्। सोमवासरे शिक्षामन्त्री डॉ. धनसिंहरावतः राजकीय-इण्टर-कोलेज् रानीपोखरी इत्यस्मात् प्रवेशोत्सवकार्यक्रमस्य उद्घाटनं करिष्यन्ति, च नवप्रवेशितान् छात्रान् छात्राश्च स्वागतं करिष्यन्ति।
प्रदेशस्य शासकीय-अशासकीय-सहायताप्राप्त-प्राथमिक-उच्चप्राथमिक-माध्यमिक-इण्टरमीडियट्-विद्यालयेषु सोमवासरे नवप्रवेशिनां छात्र-छात्राणां कृते प्रवेशोत्सवः आयोज्यते। पीटीए-बैठकापि आयोज्यते।
शिक्षामन्त्रिणः निर्देशानुसारं, यथापूर्ववत् वर्षे अपि, शैक्षणिकसत्रे २०२५–२६ विद्यालयीयशिक्षायां नवप्रवेशिनां छात्र-छात्राणां स्वागतसमारम्भः च छात्र-पालक-शिक्षक-संगोष्ठी च आयोजनीया।
अत्र कक्षा १ मध्ये नवप्रवेशितानां बालकानां तेषां च अभिभावकानां विद्यालये स्वागतं करणीयम्। विद्यालयसेवितक्षेत्रे यदि केचन बालकाः कक्षा १ मध्ये प्रवेशं विना स्थिताः स्युः, तेषां नामांकनं अपि करणीयम्।
प्रवेशोत्सवे सर्वे छात्राः, अभिभावकाः, विद्यालयप्रबन्धनसमित्याः, ग्रामशिक्षासमित्याः, शिक्षक-अभिभावक-समित्याः सदस्याः, जनप्रतिनिधयः च पंचायत्प्रतिनिधयः च अपि आमन्त्रिताः स्युः।
ये बालकाः त्रिवर्षवयस्कं पूर्णं कृतवन्तः, तेषां बालवाटिका-एक मध्ये प्रवेशाय आङ्गनवाडीकर्मकर्तृभिः सह सम्पर्कं कृत्वा प्रवेशः सुनिश्चितः करणीयः।
येषु पञ्चसु विद्यालयेषु बालवाटिका विद्यालयपरिसरे एव संचाल्यते, तत्र बालवाटिका-एक मध्ये नवप्रवेशितबालकानां स्वागतोत्सवः अपि तेषां अभिभावकैः सह प्राथमिकविद्यालये एव आयोज्यते।
निर्धारितकार्यक्रमेषु छात्र-पितृ-शिक्षक-सम्मेलन इत्यस्मिन् विद्यालयप्रमुखः, शिक्षकश्च विद्यालये सरकारेण प्रदत्तानां सुविधानां विषये जानकारीं दास्यन्ति।
प्रत्येककक्षायाः अध्यापकः तेषां छात्राणां परीक्षाफलानि अभिभावकैः सह साझां कुर्वन्ति, च “मिशन-कोशिश्” अन्तर्गतं न्यूनसंप्राप्तिषु सुधारात्मक-शैक्षणिक-क्रियाकलापान् अपि चर्चितान् करिष्यन्ति।पूर्वकक्षायां श्रेष्ठतमं परीक्षाफलं प्रदातृकक्षाध्यापकः, विषयाध्यापकः, च कक्षायां सर्वोच्चाङ्कप्राप्तः छात्रः, छात्रा, क्रीडायां, एन.एस.एस्, एन.सी.सी., स्काउटिङ्ग् च अन्येषु शैक्षिकेतरगतिविधिषु उत्कृष्टं प्रदर्शनं कृतवन्तः छात्राः छात्राश्च अपि सम्मानिताः भविष्यन्ति।शिक्षामन्त्री सोमवासरे रानीपोखरी इत्यस्मात् अपरं राजकीय-प्राथमिक-विद्यालय-नौगांव, राइंका-हिवालीधार इत्येषु विद्यालयेषु अपि प्रवेशोत्सवस्य शुभारम्भं करिष्यन्ति।
हिन्दुस्थान समाचार