Wednesday, 7 May, 2025
मणिपुरे तलाशी अभियानस्य अवधौ शस्त्राणि विस्फोटकानि च अधिगृहीतानि
इंफालः/थौबलम्, 20 अप्रैलमासः (हि.स.)।मणिपुरराज्ये सञ्चालिते तलाशीअभियाने सुरक्षाबलैः महान्प्रमाणे अस्त्रशस्त्राणि विस्फोटकद्रव्याणि च प्राप्तानि। पुलिसप्रवक्त्रा रविवासरे सूचितं यत् सेक्माईथानाक्षेत्रे अन्तर्गतं इंफाल्-पश्चिमजिलस्य खोंगनंगपोक्पीप्रद
मणिपुर में बरामद हथियार और विस्फोटकों की तस्वीर।


इंफालः/थौबलम्, 20 अप्रैलमासः (हि.स.)।मणिपुरराज्ये सञ्चालिते तलाशीअभियाने सुरक्षाबलैः महान्प्रमाणे अस्त्रशस्त्राणि विस्फोटकद्रव्याणि च प्राप्तानि।

पुलिसप्रवक्त्रा रविवासरे सूचितं यत् सेक्माईथानाक्षेत्रे अन्तर्गतं इंफाल्-पश्चिमजिलस्य खोंगनंगपोक्पीप्रदेशात् एका .303 रायफल्, तिस्रः पोंपीगनः, सप्त जीवनकार्तूस्, एका देशीयद्वादशबोर्रायफल्, एकश्च पटक-हेल्मेट् इत्यादीनि जप्तानि।

एवमेव, थौबल्-जिलस्य लीलोंग्-थानाक्षेत्रे लीलोंग् चौबोक्खुमान्-प्रदेशात् सप्त 36 एच्.ई. हस्तग्रेनेड्, एकः शुभ्रः प्लास्टिक्क-बोरा, एकं च ताम्रवर्णं पॉलीथीन्-पेटिकां च जप्तम्।

सुरक्षाबलैः एतेषां प्रकरणानां निरीक्षणं क्रियते च, एतानि अस्त्रशस्त्राणि विस्फोटकद्रव्याणि च केषां कर्तृसंघानां सम्बन्धिनि इति स्पष्टं कर्तुं प्रयासः अपि क्रियते।

हिन्दुस्थान समाचार