प्रधानमंत्रिणः आगमनात् प्राक् मुख्यमंत्री नगरं प्राप्य सज्जाः समीक्षितवान्
कानपुरम्, 20 अप्रैलमासः (हि.स.)।प्रधानमन्त्रिणः नरेन्द्रमोदिनः चतुर्विंशे अप्रैलमासे जनपदे प्रस्तावितं भ्रमणं दृष्ट्वा सज्जता उच्चस्तरे चलति। एतस्मिन्क्रमे रविवासरे मुख्यमन्त्री योगी आदित्यनाथः कानपूरनगरं प्राप्तः। सः तत्र चत्वारि घण्टान्यवसत्। अस्मि
संबंधित अधिकारियों के साथ नेवेली पावर प्लांट अधिकारियों से जानकारी लेते सीएम योगी आदित्यनाथ


कानपुरम्, 20 अप्रैलमासः (हि.स.)।प्रधानमन्त्रिणः नरेन्द्रमोदिनः चतुर्विंशे अप्रैलमासे जनपदे प्रस्तावितं भ्रमणं दृष्ट्वा सज्जता उच्चस्तरे चलति। एतस्मिन्क्रमे रविवासरे मुख्यमन्त्री योगी आदित्यनाथः कानपूरनगरं प्राप्तः। सः तत्र चत्वारि घण्टान्यवसत्। अस्मिन्कालखण्डे सः घाटमपुरे स्थितं नेवेली च पन्की-विद्युत्प्लाण्टं, चन्द्रशेखर-आजाद-कृषिविश्वविद्यालये स्थितं सभास्थलं, च भूमिगत-मेट्रोमार्गस्य स्थले स्थले च निरीक्षणं कृतवान्।

प्रधानमन्त्रिणः प्रस्तावितभ्रमणं सन्दर्शयन् राज्ये युद्धस्तरे सज्जता क्रियते स्म। तस्य पूर्वं मुख्यसचिवः मनोजकुमारसिंहः च आरक्षिमहानिरीक्षकः प्रशान्तकुमारः च अपि नगरं प्राप्तवन्तौ, व्यवस्था-परीक्षणं च कृतवन्तौ। एतेनैव क्रमे मुख्यमन्त्री योगी आदित्यनाथः अपि कानपूरं प्राप्तः।प्रथमं सः ३x६६० मेगावाट्-नेवेली-घाटमपुर तापीय-विद्युत्परियोजनायाः निरीक्षणं कृतवान्। अस्य प्रथमयूनिट लोकार्पणाय व्ययः ९३३७.६८ कोटिरूप्यकाणाम् अस्ति। ततः पन्की-तापीय-विस्तार-परियोजनाम् अपि निरीक्षितवान्, यस्य उत्पादनक्षमता ६६० मेगावाट्, व्ययः च ८३०५.१६ कोटिरूप्यकाणाम् अस्ति।ततः सः पुलिसलाइन-पवनहंसस्थानकं गत्वा, नयागञ्ज-मेट्रो-स्थानकात् रावतपुर-मेट्रो-स्थानकं यावत् भूमिगत-मेट्रोयानेन यात्रां कृतवान्। नवमिनिट् यावत् यात्रायाम् सः सभासद् सतीशमहाना, सांसदः रमेशावस्थिः, देवेन्द्रसिंहभोले, मन्त्री राकेशसचानः, मेट्रो-अधिकारीणः च सह आसीत्। तत्र सः मेट्रोव्यवस्थायाः सूक्ष्मतां निरीक्ष्य आवश्यकं निर्देशनं कृतवान्।अन्ते सः विजयनगरस्थिते मानवेन्द्रसिंहस्य आवासे किञ्चन व्यक्तिगतकार्यक्रमे भागं गृहीतवान्। ततः च चन्द्रशेखर-आजाद-कृषिविश्वविद्यालये आयोज्यमानायाः जनसभायाः स्थले निरीक्षणं कृत्वा, सभागारे जनप्रतिनिधिभिः च अधिकारियों च सह २४ अप्रैल् दिनाङ्के आयोज्यमानकार्यक्रमान् दृष्ट्वा आवश्यकं मार्गदर्शनं दत्तवान्।एवमेव सः तत्रैव निर्मितात् पवनहंसस्थानकं लखनऊनगरं प्रति प्रस्थितवान्।

हिन्दुस्थान समाचार