Enter your Email Address to subscribe to our newsletters
बुरहानपुरम्, 20 अप्रैलमासः (हि.स.)।वरिष्ठः काँग्रेस् नेता च पूर्वविधायकः रघुनाथचौधरी रविवासरे दिवंगतः। तस्य आयुः त्रिसप्ततितमवर्षं जातम् आसीत्, सः च कतिपयानां दिनानां यावत् रोगेण पीडितः आसीत्। सोमवासरे प्रातःकाले एकादशवादने नेपानगरस्य मसकनद्याः तटे स्थिते श्मशाने तस्य अन्त्यसंस्कारः भविष्यति।
पूर्वविधायकः चौधरी महोदयः १९९८ तमे वर्षे नेपानगर-मण्डलात् विधानसभा-निर्वाचनं विजितवान्। सः पूर्वमन्त्री अर्चनाचिटनीसां २९५ मतानां भेदेन पराजितवान्। किन्तु २००३ तमे वर्षे सः तया एव पराजितः जातः। पूर्वमुख्यमन्त्रिणः दिग्विजयसिंहस्य सन्निकृष्टः इति ख्यातिं प्राप्तः चौधरी महोदयः १९९८ तमे वर्षे पूर्वमन्त्री स्वर्गीयः तनवन्तसिंहकीरस्य स्थाने काँग्रेस्-पक्षेण प्रत्याशी रूपेण नियुक्तः।
सः नेपानगर-नगरस्थः एशियायाः प्रथमा अखबारी-कागज-मिल् नेपा लिमिटेड् इत्यस्य संरक्षणार्थं निरन्तरं संघर्षं कृतवान्। भातखेड़ा-वार्डे निवासं कुर्वन्तः चौधरी महोदयस्य द्वौ पुत्रौ स्तः—ज्येष्ठः पुत्रः सचिनचौधरी कृषकः अस्ति, कनिष्ठः पुत्रः हेमन्तचौधरी विधिवेत्ता अस्ति।
---------------
हिन्दुस्थान समाचार