Enter your Email Address to subscribe to our newsletters
जौनपुरम्, 20 अप्रैलमासः (हि.स.)।भारतीयस्य भारत-जोड़ो-यात्रा इत्यस्य अनुकरणेन जौनपुरनगर्यां अपि पदयात्रायाः शुभारम्भः भविष्यति।जिलस्य छात्राः, नवयुवानः, कृषकाः, सामान्यजनाश्च अस्यां यात्रायां समावेशिताः भविष्यन्ति। जनपदस्य भाजपानेतृत्वस्य उदासीनता च, जनपदाधिकारिणां गैर-जिम्मेदाराणां प्रवृत्तिः च जनपदवासिनां मध्ये असन्तोषस्य स्पष्टं दर्शनं ददाति। जनहितसंबद्धविषयान् दृष्ट्वा, पदयात्रारूपेण एकस्य महतः जनांदोलनस्य रूपरेखा निर्मीयते, या शीघ्रं निर्णीतरूपेण स्थापिता भविष्यति।एतानि वचनानि कांग्रेसपक्षस्य पूर्वविधानसभासदस्येन नदीमजावेदनाम्ना, रविवासरे, जिला-शहर-कांग्रेस-समित्या आयोजिता कार्यकर्तृसभा सम्बोधित्वा कथितानि।सः अवदत् यत् जौनपुरजनपदः अपि नाना प्रकारैः संगीन-अपराधैः विमुक्तः नास्ति। प्रतिदिनं छिनैति घटनाः, भगिनीनां कन्यानां च प्रति उत्पीडनानि च दृश्यन्ते, यः विषयः अतीव चिन्ताजनकः अस्ति। तेन उक्तं यत् कार्यकर्तारः एव पार्टीस्य मेरुदण्डः भवन्ति। अद्य समारब्धे अस्मिन् कार्यकर्तृसम्मेलने चर्चायाम् उपरान्तं एषा निष्कर्षः प्राप्तः यत् जनपदजनाः स्वजीवनस्य मूलभूतविषयेषु महान्तं जनांदोलनं स्थापयिष्यन्ति।सभा संबोधित्वा प्रदेशप्रवक्तारः संजीवसिंहनामकः अवदत् यत् सर्वत्र लुंठनं चालयति।यः प्रदेशे उत्पन्नः वातावरणः दृश्यते, तस्मात् प्रतीतिः भवति यत् उत्तरप्रदेशे भाजपाशासनस्य जमानत् अपि जप्तः भविष्यति। आप इत्यस्मात् आगतानां दर्जनाधिकजनानां कांग्रेसनेतृभिः सदस्यता अपि प्रदत्ता। तेन उक्तं यत् यथा लोकानां विश्वासः कांग्रेसदिशं गच्छति, ततः स्पष्ट्रं दृश्यते यत् आगामिकाले कांग्रेसपक्षः जनपदे, राज्ये च राष्ट्रे च एकं सुदृढं शक्तिरूपेण प्रतिष्ठां गमिष्यति। कार्यक्रमस्य संचालनं प्रदेशसचिवः सत्यवीरसिंहेन कृतम्।
हिन्दुस्थान समाचार