Enter your Email Address to subscribe to our newsletters
राजगढम्, २० अप्रैलमासः (हि.स.)। जलगंगासंवर्धनाभियानस्य अंतर्गते रविवासरे जिलासु २५ ग्रामेषु एकसार्धेन जलसंरचनायाः जीर्णोद्वारं कृतम्। अस्य अभियाने मुख्यं उद्देश्यं वर्षापूर्वे जलस्रोतांसि सिद्धीकृत्य वर्षाजलं संरक्ष्यताम् अस्ति।
जिलायुक्तः डॉ.गिरीषकुमारमिश्रस्य नेतृत्त्वे एतत्अभियानं संचालितम् अस्ति। अभियानस्म अंतर्गतानां जिला स्तरीयाधिकारिणां, कर्मचारिणां च स्थानीयनागरिकैः सह कार्यशक्तिः मिलित्वा श्रमदानं कृतम्। एतस्मिन्काले जलसंरचनायाः शुद्धिकरणं जीर्णोद्धारश्च च कृतः। अभियाने मेहराजपुरा, बटेरिया, दोगड़ा, पड़लिया, चिबड़िया, चाठा, रावतपुरा, डोबी, डालपुरा, धामनिया, नारायणघाटा च २५ ग्रामेषु एकसाथ श्रमदानं कृतम्। एतेषु ग्रामेषु तालाबाः कुएः बावडियाँ च परकोलेशन टेँकः च शुद्धीकृताः च आवश्यकतानुसारं जीर्णोद्धारः कृतः। एषारंभो जलस्रोतसां क्षमतावृद्धिं करिष्यति, ग्रामवासिनां जलसंरक्षणे प्रति जागरूकता वर्धिष्यति, एषा सामूहिकप्रयासे जलसंकटसमस्यायाः समाधानं सम्भवः भविष्यति।
हिन्दुस्थान समाचार