अमृतपाल सिंहः, आईपीएस, एसएसपी अनंतनागस्य कार्यभारः स्वीकृतः
अनंतनागः, 21 अप्रैलमासः, (हि.स.)। अमृतपालसिंहः, भारतीय पुलिससेवायाः अधिकारी, अद्य अनन्तनाग् जनपदस्य वरिष्ठपुलिसाधीक्षकस्य पदे कार्यभारं स्वीकृतवान्। जनपदपुलिसमुख्यालये आगत्य, अमृतपालसिंहस्य हार्दं स्वागतं जनपदस्य वरिष्ठपुलिसाधिकारिभिः कृतम्। तस्य सम
अमृतपाल सिंहः, आईपीएस, एसएसपी अनंतनागस्य कार्यभारः स्वीकृतः


अनंतनागः, 21 अप्रैलमासः, (हि.स.)।

अमृतपालसिंहः, भारतीय पुलिससेवायाः अधिकारी, अद्य अनन्तनाग् जनपदस्य वरिष्ठपुलिसाधीक्षकस्य पदे कार्यभारं स्वीकृतवान्। जनपदपुलिसमुख्यालये आगत्य, अमृतपालसिंहस्य हार्दं स्वागतं जनपदस्य वरिष्ठपुलिसाधिकारिभिः कृतम्। तस्य सम्मानार्थं औपचारिकं गार्ड् ऑफ् ऑनर् नामकं सलामीकार्यं प्रदत्तम्। संक्षिप्ते किन्तु प्रभावपूर्णे समारोहे निवर्तमानः वरिष्ठपुलिसाधीक्षकः डॉ. जी.वी. संदीपचक्रवर्ती, आईपीएस्, नवागताय पदाधिकारीणं औपचारिकरूपेण कार्यभारं समर्पितवान्।

पदग्रहणानन्तरं एस.एस्.पी. अमृतपालसिंहः जनपदस्य पुलिसाधिकारिभिः सह एकां परिचयात्मकां बैठकम् अपि अकुर्वत्। संवादे सः समर्पितसेवायाः उत्साहीच व्यवहारस्य महत्वं निर्दिष्टवान्।

सः सर्वान् अधिकारियों जनकल्याणाय निष्ठया कार्यं कर्तुं, च समुदायेन अनुभूतानां समस्याः च चिन्ताः च निराकर्तुं सक्रियं योगदानं दातुं आह्वानं कृतवान्।

अधिकारिणः पूर्णसहयोगं प्रतिज्ञाय, शान्तिं, विधिः-व्यवस्थां च संस्थापयितुं, च नवस्य वरिष्ठपुलिसाधीक्षकस्य नेतृत्वे पुलिससेवायां जनविश्वासं संवर्धयितुं संयुक्तरूपेण कार्यं कर्तुं सङ्कल्पं कृतवन्तः।

हिन्दुस्थान समाचार