परशुराम जयंत्यां सौभाग्य योगं समेत्य निर्मीयन्ते बहवो विशेषसंयोगाः
जयपुरम्, 21 अप्रैलमासः (हि.स.)। वैशाखमासस्य शुक्लपक्षस्य तृतीयातिथौ लक्ष्मीदेव्याः भक्तिभावेन पूजा क्रियते। लक्ष्मीपूजनात् साधकः अक्षयममोघं फलम् आप्नोति, जीवनं च सुखसमृद्धियुक्तं भवति। पण्डितानां मतानुसारं, अस्मिन्नेव शुभदिने जनाः सुवर्णाभरणानि क्रय
परशुराम जयंती पर सौभाग्य योग समेत बन रहे हैं कई विशेष संयोग


जयपुरम्, 21 अप्रैलमासः (हि.स.)।

वैशाखमासस्य शुक्लपक्षस्य तृतीयातिथौ लक्ष्मीदेव्याः भक्तिभावेन पूजा क्रियते। लक्ष्मीपूजनात् साधकः अक्षयममोघं फलम् आप्नोति, जीवनं च सुखसमृद्धियुक्तं भवति। पण्डितानां मतानुसारं, अस्मिन्नेव शुभदिने जनाः सुवर्णाभरणानि क्रयन्ति। अयं दिनः क्रयणार्थे विशेषमहत्त्वयुक्तः मन्यते। सनातनधर्मे परशुरामभगवतः अवतारदिवसः अक्षयतृतीयायाः च विशेषमहत्त्वं विद्यते।

अक्षयतृतीयायां लक्ष्म्याः विशेषपूजा अर्चनं च क्रियते। ख्यातः ज्योतिषाचार्यः पण्डितः अनिलकुमारः विद्रोही इत्याख्यः उक्तवान् यत् वैदिकपञ्चाङ्गानुसारं २०२५ वर्षे अप्रील्-मासस्य २९ दिनाङ्के मङ्गलवासरे परशुरामजयंती-महोत्सवः सम्पाद्यते। अयं पर्वणि प्रतिवर्षं वैशाखशुक्लतृतीयायां आयोज्यते। अस्मिन्नेव शुभसन्दर्भे परशुरामभगवतः पूजनं क्रियते।

अस्मिन्नेव दिने विष्णोः पूजनं साधकेन कृतं चेत् सर्वाः मनोकामनाः पूर्यन्ते, सुखं सौभाग्यं च वर्धते। ज्योतिषशास्त्रविदां मतं यत्, अस्यां तृतीयायां बहवः शुभयोगाः सञ्जायन्ते, यत्र भगवतः परशुरामस्य पूजनं कृत्वा जीवनस्य सर्वदुःखानि नश्यन्ति, सुखं समृद्धिः शान्तिश्च आगच्छन्ति।

वैदिकपञ्चाङ्गानुसारं २९ अप्रील् दिनाङ्के सायं ५:३१ वादने तृतीयातिथिः आरभ्यते। एषा तिथिः ३० अप्रील् दिनाङ्के मध्यान्हे २:१२ वादने समाप्तिः गमिष्यति। अतः ३० अप्रील् दिनाङ्के अपि अक्षयतृतीयामहोत्सवः आयोज्यते।

पण्डितः विद्रोही उक्तवान् यत् परशुरामजयंत्यां प्रदोषकाले भगवतः परशुरामस्य अवतारः अभवत्। अतः वैशाखशुक्लतृतीयायां प्रदोषकाले एव तस्य पूजनं विहितम्। अतः २९ अप्रील् दिनाङ्के परशुरामजयंती आयोज्यते, तथा च ३० अप्रीले अक्षयतृतीयायाः निमित्तं विशेषकार्यक्रमाः अपि आयोज्यन्ते। अस्मिन्नेव अवसरे भक्ताः द्विदिनपर्यन्तं परशुरामभगवतः पूजनं कर्तुं शक्नुवन्ति। शोभायात्रा, आरती, हवनयज्ञः, भण्डारप्रसाद्योजनं च विशेषरूपेण आयोज्यन्ते। ज्योतिषीवचनानुसारं सौभाग्ययोगः अपि अत्र निर्मीयते, यः २९ अप्रील् दिनाङ्के अपराह्णे ३:५४ पर्यन्तं अस्ति। तस्मिन् योगे भगवतः परशुरामस्य पूजनं सौभाग्यवृद्धिं करिष्यति। एवमेव शोभनयोगः अपि तृतीयातिथौ अस्ति, सायं ३:४५ वादनतः आरभ्यते। अस्मिन्योगे परशुरामपूजनात् सर्वा मनोकामनाः पूर्णा भवन्ति, लक्ष्मीदेव्याः अपि कृपा लभ्यते। पण्डितवाक्यानुसारं त्रिपुष्करयोगः अपि निर्मीयते। त्रिपुष्करः च सर्वार्थसिद्धियोगः च प्रातः ५:४२ वादनतः सायं ५:३१ वादनं पर्यन्तं वर्तिष्यते। एषु योगेषु परशुरामपूजनं सर्वकार्येषु सिद्धिदं भवति। एतस्मिन्नेव दिवसे पञ्चाङ्गानुसारं सूर्योदयः - प्रातः ५:४२ वादने, सूर्यास्तः - सायं ६:५५ वादने, चन्द्रोदयः - प्रातः ६:२९ वादने, चन्द्रास्तम् - रात्रौ ९:०३ वादने, ब्रह्ममुहूर्तः - प्रातः ४:१६ वादनतः ४:५९ वादनं पर्यन्तम्, विजयमुहूर्तः - मध्यान्हे २:३१ वादनतः ३:२४ वादनं पर्यन्तं , गोधूलिमुहूर्तः - सायं ६:५४ वादनतः ७:१६ वादनं पर्यन्तम् । निशीथमूहूर्तः - रात्रौ ११:५७ वादनतः १२:४० वादनं पर्यन्तम्।

---------------

हिन्दुस्थान समाचार