Enter your Email Address to subscribe to our newsletters
कोलकाता, 21 अप्रैलमासः (हि.स.) ।नौकरीहीनाः शिक्षकाः सोमवासरे करुणामयीप्रदेशस्थितं विद्यालयसेवायोगस्य कार्यालयं प्रति गत्वा तत्र अनिश्चितकालीनं प्रदर्शनम् आरब्धवन्तः। ते स्पष्टतया उक्तवन्तः यत् यावत् आयोगः २०१६ तमे वर्षे कृतस्य नियुक्तिप्रक्रियायाः सन्दर्भे 'योग्य-अयोग्य' इत्यस्य सूचीं प्रकाशितं न करिष्यति, तावत् ते आयोगकार्यालयस्य समक्षात् न गमिष्यन्ति।सोमवासरे द्वादशवादने आरभ्य सॉल्टलेकप्रदेशे करुणामयीप्रदेशे बहवः शिक्षकाः, शिक्षिकाः, शिक्षाकर्मिणश्च एकत्रिताः अभवन्। तस्मात् ते रालिं कृत्वा आयोगकार्यालयस्य समीपे उपवेशं कृतवन्तः।धरणे उपविष्टेषु 'संघर्षरतं संयुक्तमञ्चम्', 'योग्यशिक्षक-शिक्षिकाधिकारमञ्चम्', 'गुण्डी, गुण्सी शिक्षाकर्मिमञ्चः' इत्येते प्रतिनिधयः अपि सन्ति। तेषां कथनं यत् आयोगेण सूचीं प्रकाशित्य विना ते तस्मात् न गमिष्यन्ति।२०१६ तमे वर्षे विद्यालयसेवायोगेन कृता नियुक्तिप्रक्रिया हालसमीपे सर्वोच्चन्यायालयेन निरस्तं कृता। न्यायालयेन उक्तं यत् अस्यां प्रक्रियायां महान् घोटकः जातः अस्ति, अतः तस्या विश्वासं कर्तुं न शक्यते। तस्मादादेशेन प्रायः २६ सहस्राणि शिक्षकेभ्यः शिक्षाकर्मिभ्यश्च जीविकाः निरस्ताः।किन्तु न्यायालयेन अपि स्पष्टीकृतं यत् येषां प्रति भ्रष्ट्राचारस्य वा कूटाचारस्य आरोपः नास्ति, ते विद्यालयं गन्तुं शक्नुवन्ति। तथापि आयोगेन त्रैमासिकस्य अन्तर्गतं नव्यं नियुक्तिप्रक्रिया आरब्धव्या।सूच्याः प्रकाशनं भविष्यति वा न इति सन्देहः अस्तिआयोगेन शिक्षकेभ्यः प्रतिज्ञा कृता आसीत् यत् २१ अप्रेलपर्यन्तं 'योग्य'–'अयोग्य' इत्यस्य सूची प्रकाशिता भविष्यति। एषा वार्ता ११ एप्रिलदिने शिक्षामन्त्रिणा ब्रात्य बसु, आयोगाध्यक्षः सिद्धार्थ मजूमदारः, च आन्दोलनकर्तृसंघस्य प्रतिनिधिभिः च सह कृतायां गोष्ठ्याम् उक्तवान् आसीत्। किन्तु सोमवासरे मध्याह्नपर्यन्तम् अपि सूची प्रकाशितं न अभवत्, येन क्रोधः च सन्देहः च वृद्धिं गतवन्तौ।तत्र आंदोलने उपविष्टाः शिक्षकनेतारः उक्तवन्तः यत् केवलं सूचीप्रकाशनं न पर्याप्तं, किं तु तस्यां विवरणं किमस्ति, आयोगः स्वदोषं स्वीकरोति वा न इति, सूची कथं पारदर्शिनी इत्येतेषां आधारभूतं च आन्दोलनस्य अग्रिमं चरणं निश्चितं भविष्यति।'योग्यशिक्षक-शिक्षिकाः शिक्षाकर्म्यधिकारमञ्चस्य' संयोजकः चिन्मयमण्डलः उक्तवान्—वयं केवलं सूचीप्रकाशनस्य कृते उपविष्टाः न स्मः। यदि सूची अपूर्णा वा असन्तोषजनका भविष्यति तर्हि वयं मार्गं रुद्ध्वा अपि आन्दोलनं निरन्तरं कर्तुं उद्यताः स्मः।तस्यैव मञ्चस्य अन्यः प्रतिनिधिः मोहम्मद अब्दुल्ला अल मंज़ूम नामकः उक्तवान्—आयोगेन एषः स्पष्टं करणीयं यत् सः स्वकर्तव्यम् कदा स्वीकरिष्यति। केवलं सूची न, अपितु तस्यां निहितं यथार्थं अपि प्रकटं करणीयम्।
धरणस्थले विद्यमानाः शिक्षकाः उक्तवन्तः यत् अधुना आन्दोलनं दुर्बलं कर्तुं न दास्यामः। सोमवासरे सायं ते माध्यमिकशिक्षापरिषदस्य अध्यक्षेन रामानुजगंगोपाध्यायेन सह अपि साक्षात्कारं करिष्यन्ति। पूर्वं अपि ते सरकारं प्रति बहुवारं निवेदनं कृतवन्तः, किन्तु अधुना केवलं क्रियात्मकं परिणामं आवश्यकं इति ते वदन्ति।वर्तमानपरिस्थितिं दृष्ट्वा स्पष्टं यत् यदि आयोगेन सूची प्रकाशितं न कृतं, वा तस्यां पारदर्शिता न दर्शिता, तर्हि एषः आन्दोलनः विस्तृततरं रूपं ग्रहिष्यति। सुरक्षार्थं च बहवः पुलिसकर्मिणः अपि नियुक्ताः सन्ति।
हिन्दुस्थान समाचार