पर्यटन स्थलानि गन्तव्यविवाहाय सज्जीकरिष्यति पर्यटनविभागः
पीपीपीस्थितौ चलिष्यति राज्यस्य पञ्च पर्यटनपरिसराः चंडीगढम्, 21 अप्रैलमासः (हि.स.)।हरियाणायाः मुख्यमन्त्री नायबसिंहसैनी महोदयेन उक्तं यत्, प्रदेशस्य पर्यटनस्थलानि पिंजौर-उद्यानस्य आदर्शेण गन्तव्य-विवाह-स्थलरूपेण विकसितानि भविष्यन्ति। तेन हरियाणायाः
हरियाणा के मुख्यमंत्री नायब सैनी पर्यटन विभाग की बैठक लेते हुए


पीपीपीस्थितौ चलिष्यति राज्यस्य पञ्च पर्यटनपरिसराः

चंडीगढम्, 21 अप्रैलमासः (हि.स.)।हरियाणायाः मुख्यमन्त्री नायबसिंहसैनी महोदयेन उक्तं यत्, प्रदेशस्य पर्यटनस्थलानि पिंजौर-उद्यानस्य आदर्शेण गन्तव्य-विवाह-स्थलरूपेण विकसितानि भविष्यन्ति। तेन हरियाणायाः संस्कृतिं प्रचारयितुं “हरियाणा-उत्सवस्य” आयोजनं करणीयं च प्रदेशस्य पर्यटन-पञ्चाङ्गस्य प्रकाशनं अपि करणीयमिति निदेशः दत्तः। मुख्यमन्त्री सैनी महोदयः सोमवासरे “विरासत् च पर्यटनविभागस्य” समीक्षासभां सम्बोधितवन्तः। तस्मिन् बैठकायाम् विरासत् पर्यटनमन्त्री डॉ. अरविन्दशर्मा, विभागस्य अधिकारीश्च सम्मिलिताः आसन्। मुख्यमन्त्री उक्तवान् यत् हरियाणादेशः मानवीय-संस्कृतेः ऐतिहासिकं धरोहरं धारयति। अस्य सांस्कृतिकविरासतस्य च पर्यटनदृष्ट्या महत्वपूर्णस्थलानां विकासेन हरियाणां विश्वपर्यटनमानचित्रे स्थापयितुं शक्यते।

तेन उक्तं यत् पिंजौर-उद्यानस्य प्रतिमानं स्वीकर्तुं पर्यटनस्थलानां “डेस्टिनेशन वेडिङ्ग्” इति रूपेण विकासः कार्यः आरभ्यताम्। सूरजकुण्ड-अन्तरराष्ट्रीय-महोत्सवस्य वर्षे द्विवारं आयोजनं कर्तुं अपि योजनायाः प्रस्तुति अधिकारीभिः कृतम्। मुख्यमन्त्री सैनी महोदयेन हरियाणाव्यवहार्यसंस्कृतेः प्रसाराय “हरियाणा-फेस्टिवल” इत्यस्य आयोजनस्य आदेशः अपि दत्तः।

तेन समस्त-ऐतिहासिक-धरोहराणां रक्षणं करणीयम् इति निर्देशः अपि दत्तः, यत् युवापीढिः स्वस्य इतिहासं संस्कृतिं च अवगच्छेत्। विशेषतः विद्यार्थिनः एतेषु स्थलेषु नेतव्याः, पूर्णं ज्ञानं च प्रदेयम्। पञ्च-पर्यटन-संकुलानां सार्वजनिक-निजि-संयुक्त-मोड् इत्यस्य अधीनं संचालनाय अपि आदेशः दत्तः। पर्यटनमन्त्री डॉ. अरविन्दशर्मा उक्तवन्तः यत् विभागेन हरियाणायाः पर्यटन-पञ्चाङ्गं निर्मितम् अस्ति। तस्मिन् मुख्यमन्त्रिणः निर्देशाः समावेश्य शीघ्रं प्रकाशनं भविष्यति। पर्यटकानां कृते पर्यटन-अवसरवर्धनं, आवास-सुविधा-वृद्धिश्च साध्ये, “होम-स्टे” च “फार्म-स्टे” इत्येतयोः संख्या-वृद्धिः अपि चर्चायाम् आसीत्। डॉ. शर्मा उक्तवान् यत् होटल-प्रबन्धन-कौशलं पठन्तः छात्राः पर्यटनीय-संयोजनेषु रोजगार-अवसरैः योजयिष्यन्ते। एच.के.आर.एन. (हरियाणा कौशल रोजगार निगम) इत्यस्य माध्यमेन ते रोजगारं प्राप्स्यन्ति। होटल-प्रबन्धन-पाठ्यक्रमेषु युवानां प्रवेशार्थं प्रोत्साहनं च दास्यते। तेन उक्तं यत् मुख्यमन्त्रिणः नेतृत्वे हरियाणां विश्वमानचित्रे स्थापयितुं गम्भीरतया प्रयासः क्रियते। अस्मिन सन्दर्भे विरासत् पर्यटनविभागस्य प्रधान-सचिवा कला रामचन्द्रन्, मुख्यमन्त्रिणः उप-सचिवः यशपाल यादवः, पर्यटनविभागस्य निदेशकः डॉ. शालीनः, पुरातत्त्व-संग्रहालयविभागस्य निदेशकः अमित खत्रिः, हरियाणा-पर्यटन-विकास-निगमस्य प्रबन्धन-निर्देशकः डॉ. सुनीलकुमारः च सभायां उपस्थिताः आसन्। यदि आवश्यकं भवति, तर्हि अस्य समाचारस्य श्लोकात्मक-संस्करणं अपि दातुं शक्नोमि।

---------------

हिन्दुस्थान समाचार