Enter your Email Address to subscribe to our newsletters
पीपीपीस्थितौ चलिष्यति राज्यस्य पञ्च पर्यटनपरिसराः
चंडीगढम्, 21 अप्रैलमासः (हि.स.)।हरियाणायाः मुख्यमन्त्री नायबसिंहसैनी महोदयेन उक्तं यत्, प्रदेशस्य पर्यटनस्थलानि पिंजौर-उद्यानस्य आदर्शेण गन्तव्य-विवाह-स्थलरूपेण विकसितानि भविष्यन्ति। तेन हरियाणायाः संस्कृतिं प्रचारयितुं “हरियाणा-उत्सवस्य” आयोजनं करणीयं च प्रदेशस्य पर्यटन-पञ्चाङ्गस्य प्रकाशनं अपि करणीयमिति निदेशः दत्तः। मुख्यमन्त्री सैनी महोदयः सोमवासरे “विरासत् च पर्यटनविभागस्य” समीक्षासभां सम्बोधितवन्तः। तस्मिन् बैठकायाम् विरासत् पर्यटनमन्त्री डॉ. अरविन्दशर्मा, विभागस्य अधिकारीश्च सम्मिलिताः आसन्। मुख्यमन्त्री उक्तवान् यत् हरियाणादेशः मानवीय-संस्कृतेः ऐतिहासिकं धरोहरं धारयति। अस्य सांस्कृतिकविरासतस्य च पर्यटनदृष्ट्या महत्वपूर्णस्थलानां विकासेन हरियाणां विश्वपर्यटनमानचित्रे स्थापयितुं शक्यते।
तेन उक्तं यत् पिंजौर-उद्यानस्य प्रतिमानं स्वीकर्तुं पर्यटनस्थलानां “डेस्टिनेशन वेडिङ्ग्” इति रूपेण विकासः कार्यः आरभ्यताम्। सूरजकुण्ड-अन्तरराष्ट्रीय-महोत्सवस्य वर्षे द्विवारं आयोजनं कर्तुं अपि योजनायाः प्रस्तुति अधिकारीभिः कृतम्। मुख्यमन्त्री सैनी महोदयेन हरियाणाव्यवहार्यसंस्कृतेः प्रसाराय “हरियाणा-फेस्टिवल” इत्यस्य आयोजनस्य आदेशः अपि दत्तः।
तेन समस्त-ऐतिहासिक-धरोहराणां रक्षणं करणीयम् इति निर्देशः अपि दत्तः, यत् युवापीढिः स्वस्य इतिहासं संस्कृतिं च अवगच्छेत्। विशेषतः विद्यार्थिनः एतेषु स्थलेषु नेतव्याः, पूर्णं ज्ञानं च प्रदेयम्। पञ्च-पर्यटन-संकुलानां सार्वजनिक-निजि-संयुक्त-मोड् इत्यस्य अधीनं संचालनाय अपि आदेशः दत्तः। पर्यटनमन्त्री डॉ. अरविन्दशर्मा उक्तवन्तः यत् विभागेन हरियाणायाः पर्यटन-पञ्चाङ्गं निर्मितम् अस्ति। तस्मिन् मुख्यमन्त्रिणः निर्देशाः समावेश्य शीघ्रं प्रकाशनं भविष्यति। पर्यटकानां कृते पर्यटन-अवसरवर्धनं, आवास-सुविधा-वृद्धिश्च साध्ये, “होम-स्टे” च “फार्म-स्टे” इत्येतयोः संख्या-वृद्धिः अपि चर्चायाम् आसीत्। डॉ. शर्मा उक्तवान् यत् होटल-प्रबन्धन-कौशलं पठन्तः छात्राः पर्यटनीय-संयोजनेषु रोजगार-अवसरैः योजयिष्यन्ते। एच.के.आर.एन. (हरियाणा कौशल रोजगार निगम) इत्यस्य माध्यमेन ते रोजगारं प्राप्स्यन्ति। होटल-प्रबन्धन-पाठ्यक्रमेषु युवानां प्रवेशार्थं प्रोत्साहनं च दास्यते। तेन उक्तं यत् मुख्यमन्त्रिणः नेतृत्वे हरियाणां विश्वमानचित्रे स्थापयितुं गम्भीरतया प्रयासः क्रियते। अस्मिन सन्दर्भे विरासत् पर्यटनविभागस्य प्रधान-सचिवा कला रामचन्द्रन्, मुख्यमन्त्रिणः उप-सचिवः यशपाल यादवः, पर्यटनविभागस्य निदेशकः डॉ. शालीनः, पुरातत्त्व-संग्रहालयविभागस्य निदेशकः अमित खत्रिः, हरियाणा-पर्यटन-विकास-निगमस्य प्रबन्धन-निर्देशकः डॉ. सुनीलकुमारः च सभायां उपस्थिताः आसन्। यदि आवश्यकं भवति, तर्हि अस्य समाचारस्य श्लोकात्मक-संस्करणं अपि दातुं शक्नोमि।
---------------
हिन्दुस्थान समाचार