Enter your Email Address to subscribe to our newsletters
बलरामपुरम्, 22 अप्रैलमासः (हि.स.)
बलरामपुरजिलामुख्यालयात् केवलं पञ्चकिलोमीटरदूरे स्थितेषु आङ्गनवाटिकाकेन्द्रेषु समये ताला न उद्घात्यते। मनःप्रवृत्त्या एव आङ्गनवाटिकाकेन्द्राणि सञ्चालितानि भवन्ति। तस्मात् बालकाः केन्द्राणि प्रति गन्तुं न शक्नुवन्ति, यथावत् पूरकपोषणाहारस्य वितरणं च न सम्पद्यते। अद्य मङ्गलवासरे ग्रामभेलवाडिहस्थेषु केन्द्रेषु ग्रामवासिनः समागत्य विरोधं व्यक्तवन्तः। जनपदसदस्यः समीरसिंहदेवः अवदत् यत् क्षेत्रे आङ्गनवाटिकाकेन्द्राणि समये न उद्घात्यन्ते, अतः ग्रामवासिनः तस्य लाभं न लभन्ते।
जिलामुख्यालयात् पञ्चकिलोमीटरदूरे नवापारास्थिते आङ्गनवाटिकाकेन्द्रे मङ्गलवासरे प्रातः अष्टवादने ग्रामवासिनः गतवन्तः, तत्र तु ताला बद्धमेव दृष्टम्। एवं भेलवाडिहकेन्द्रे अपि प्रातः ८.३० वादने ग्रामिणाः गत्वा तालं बद्धं दृष्टवन्तः।
स्थानीयग्रामवासिनः अवदन् यत् केन्द्रस्य उद्घाटनस्य निश्चितः समयः नास्ति। बालकानां भोजनं अपि न क्रियते। यदि बालकाः केन्द्रं यान्ति अपि, तर्हि तेषां भोजनं विना पुनः प्रतिगमनं भवति।
पञ्चविजयगुप्तः, गणेशयादवः, राजेशकुमारः, अयोध्यायाः चान्ये च ग्रामवासीना तालस्य समये अनुद्घाटनं प्रति पञ्चनाम कृतम्।
जनपदसदस्येन समीरसिंहदेवेन एषा सूचना जनपदसीईओ च महिला-बालविकासविभागस्य अधिकारिणः च प्रदत्ता यत् आङ्गनवाटिकाकेन्द्रं समये न उद्घात्यते।
हिन्दुस्थान समाचार