Enter your Email Address to subscribe to our newsletters
नवदेहली, 22 अप्रैलमासः (हि.स.)। हॉकी इण्डिया इत्यनेन मंगलवासरे सोनीपत-नगरस्य ओ.पी.जिन्दल-वैश्विक-विश्वविद्यालयस्य छात्रसमूहस्य स्वागतं कृत्वा नवीदिल्लीनगरे स्वस्य मुख्यालये अन्तरक्रियाशीलसत्रे स्वागतं कृतम्। जितेन्द्रनाथमिश्रः (पीएच.डी., भारतीय विदेशसेवा, सेवानिवृत्त) तथा कूटनीतिकः अभ्यासस्य प्राध्यापकस्य नेतृत्वे अस्य भ्रमणस्य उद्देश्यं शासने कूटनीतिशास्त्रे च क्रीडायाः भूमिकायाः गहनबोधः आसीत्।
सत्रे हॉकी इण्डिया-अधिकारिणः छात्रैः सह संवादं कृतवन्तः, अनेकेषु महत्त्वपूर्णेषु विषयेषु च चर्चां कृतवन्तः । एतेषु संघस्य आन्तरिकशासनं, वैश्विकहॉकीक्रीडायां भारतस्य उपस्थितिः, अन्तर्राष्ट्रीयहॉकीसङ्घेन (FIH) सह सम्बन्धः, लैङ्गिकसमानतायाः समर्थनं, निर्धनक्रीडकानां समर्थनं, भारतीयहॉकीक्रीडायां तृणमूलविकासः च अन्तर्भवन्ति स्म एतादृशानाम् उपक्रमानाम् माध्यमेन हॉकी इण्डिया समाजे क्रीडायाः भूमिकायाः विषये चर्चां शिक्षणं च प्रवर्धयन्ति इति शैक्षिककार्यक्रमानाम् समर्थनं करोति ।
-----------
हिन्दुस्थान समाचार