हॉकी इण्डिया ज्ञानविनिमयसत्राय ओपी जिंदल ग्लोबल विश्वविद्यालयस्य छात्राणाम् आतिथ्यम् अकरोत्
नवदेहली, 22 अप्रैलमासः (हि.स.)। हॉकी इण्डिया इत्यनेन मंगलवासरे सोनीपत-नगरस्य ओ.पी.जिन्दल-वैश्विक-विश्वविद्यालयस्य छात्रसमूहस्य स्वागतं कृत्वा नवीदिल्लीनगरे स्वस्य मुख्यालये अन्तरक्रियाशीलसत्रे स्वागतं कृतम्। जितेन्द्रनाथमिश्रः (पीएच.डी., भारतीय विदेश
संवाद सत्र की मेजबानी करते हॉकी इंडिया के अधिकारी


नवदेहली, 22 अप्रैलमासः (हि.स.)। हॉकी इण्डिया इत्यनेन मंगलवासरे सोनीपत-नगरस्य ओ.पी.जिन्दल-वैश्विक-विश्वविद्यालयस्य छात्रसमूहस्य स्वागतं कृत्वा नवीदिल्लीनगरे स्वस्य मुख्यालये अन्तरक्रियाशीलसत्रे स्वागतं कृतम्। जितेन्द्रनाथमिश्रः (पीएच.डी., भारतीय विदेशसेवा, सेवानिवृत्त) तथा कूटनीतिकः अभ्यासस्य प्राध्यापकस्य नेतृत्वे अस्य भ्रमणस्य उद्देश्यं शासने कूटनीतिशास्त्रे च क्रीडायाः भूमिकायाः ​​गहनबोधः आसीत्।

सत्रे हॉकी इण्डिया-अधिकारिणः छात्रैः सह संवादं कृतवन्तः, अनेकेषु महत्त्वपूर्णेषु विषयेषु च चर्चां कृतवन्तः । एतेषु संघस्य आन्तरिकशासनं, वैश्विकहॉकीक्रीडायां भारतस्य उपस्थितिः, अन्तर्राष्ट्रीयहॉकीसङ्घेन (FIH) सह सम्बन्धः, लैङ्गिकसमानतायाः समर्थनं, निर्धनक्रीडकानां समर्थनं, भारतीयहॉकीक्रीडायां तृणमूलविकासः च अन्तर्भवन्ति स्म एतादृशानाम् उपक्रमानाम् माध्यमेन हॉकी इण्डिया समाजे क्रीडायाः भूमिकायाः ​​विषये चर्चां शिक्षणं च प्रवर्धयन्ति इति शैक्षिककार्यक्रमानाम् समर्थनं करोति ।

-----------

हिन्दुस्थान समाचार