Enter your Email Address to subscribe to our newsletters
सोनीपतम्, 23 अप्रैलमासः (हि.स.)। सोनीपतनिवासी अनुष्का जैन देशे सर्वाधिकं कठिनं मन्यमानायाः संघलोकसेवायोगस्य परीक्षायां २८३तमं स्थानं प्राप्त्वा नूतनं उदाहरणं स्थापितवती अस्ति। विशेषं तु एतत् यत् अनुष्का तृतीयप्रयासे सम्पूर्णतया ऑनलाइन-प्रशिक्षणस्य माध्यमेन एतां सफलतां प्राप्तवती ।
अनुष्कायाः एषा उपलब्धिः सिद्धवती यत् यदि समर्पणं परिश्रमः च भवति तर्हि संसाधनानाम् अभावः कदापि मार्गं न स्थगयितुं शक्नोति। प्रथमे प्रयासद्वये सा प्रारम्भिकपरीक्षां स्वच्छं कर्तुं न शक्नोति स्म, परन्तु सा न त्यक्तवती । आत्मनिरीक्षणेन, अनुशासनेन, स्मार्टकार्येन च निरन्तरं स्वस्य रणनीत्यां परिष्कारं कृत्वा तृतीयप्रयासे एतत् महत्त्वपूर्णं किर्तिमानं प्राप्तवती ।
अनुष्का अवदत् यत् तस्याः प्रारम्भिकशिक्षा होली बाल्य विद्यालयात् अभवत्, ततः परं दिल्ली विश्वविद्यालयस्य हंसराज महाविद्यालयात् कम्प्यूटर विज्ञानस्य अध्ययनं कृतम्। पश्चात् सा वाजिराम & रवि इत्यस्य सद्यक प्रवर्गम् गृहीत्वा सज्जतां कृतवती । अनुष्कायाः मते तस्याः पितामहस्य मार्गदर्शनं प्रेरणा च अस्मिन् यात्रायां बृहत्तमः समर्थनः अभवत् ।
तस्याः पितामहः रामनिवासजैनः आयकरविभागात् सेवानिवृत्तः अधिकारी अस्ति, सः अवदत् यत् अनुष्का आरम्भादेव अध्ययने उत्तमः आसीत्। सः अवदत् यत्, अहं सर्वदा इच्छन् आसीत् यत् अस्माकं परिवारात् कश्चन अधिकारी भवेत् तथा च अनुष्का मम अपेक्षां पूरितवती। सः युवानां कृते आह्वानं कृतवान् यत् ते अध्ययनं प्राधान्यं ददतु, मादकद्रव्यात् दूरं तिष्ठन्तु, सफलतायाः व्यसनं च कुर्वन्तु येन ते स्वमातापितरौ देशाय च गौरवम् आनेतुं शक्नुवन्ति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani