Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 23 अप्रैलमासः (हि.स)। भारतं पुनः एकवारं वैश्विकसां आर्थिकव्यवस्थायाः नेतृत्वं कर्तुं सज्जः अस्ति। अन्ताराष्ट्रियमुद्राकोषेण वित्तीयवर्षे 2025-26 तः सकलघरेलूत्पादस्य अनुमानं 6.2-6.7 प्रतिशतं यावत् न्यूनीकृत्य अपि भारतं शीघ्रतमविकसितदेशः भविष्यति।
वित्तमन्त्रालयेन बुधवासरे प्रकाशिते वक्तव्ये उक्तं यत्— “वैश्विकानां अनिश्चिततानां च अन्येषां प्रमुखानां आर्थिकव्यवस्थायाः विकासपूर्वानुमानस्य पतनं सति अपि भारतं वैश्विकसां आर्थिकवृद्धेः नेतृत्वं कर्तुं सिद्धः अस्ति।” तेन एव वक्ते यत्, “पूर्वपरिकल्पितपरिवर्तनैः—मूलभूतसंरचना, नवोन्मेषः, वित्तीयसमावेशः च—सहितं भारतं वैश्विकसां आर्थिकक्रियायाः प्रमुखचालकस्वरूपेण भूमिं सुदृढां कृतवन् अस्ति।
मन्त्रालयेन उक्तं यत्—वर्तमाने शुल्कयुद्धे, अमेरिकायाः व्यापारनीतिषु च अनिश्चिततायाम् अन्तरराष्ट्रीयसंस्थाभिः भारतस्य विकासदरस्य अनुमानं 0.5 प्रतिशतं यावत् न्यूनीकृतम्। तथापि, भारतं सर्वाधिकं शीघ्रं विकसितमानेषु देशेषु अग्रगण्यं भविष्यति।
IMF इत्यस्य वर्ल्ड् इकॉनोमिक् आउटलुक् (World Economic Outlook) इत्यस्य एप्रिल् 2025 संस्करणस्य अनुसारं, भारतस्य अर्थव्यवस्था वित्तवर्षे 2025-26 तः 6.2 प्रतिशतं, 2026-27 तः 6.3 प्रतिशतं यावत् वर्धिष्यते इति अपेक्ष्यते। एषा वृद्धि वैश्विकसामान्ये च क्षेत्रीये च स्तरयोः भारतं दृढं स्थानं यच्छति। IMF अपि वैश्विकसां आर्थिकवृद्धिं 2025 तः 2.8 प्रतिशतं, 2026 तः 3.0 प्रतिशतं इत्येव न्यूनतमा दरं दर्शयति, यत् भारतस्य असाधारणं प्रदर्शनं सूचयति।
अन्येषां प्रमुखानां देशानां विकासदरानुमानं IMF संस्था अपि परिवर्तितवती। चीनस्य GDP वृद्धि 2025 तः 4.0 प्रतिशतं यावत् न्यूनीकृता, या पूर्वं 4.6 प्रतिशतं आसीत्। अमेरिकायाः अपि वृद्धिः 1.8 प्रतिशतं यावत् न्यूनीकृता।
वित्तमन्त्रालयेन उक्तं यत्—एतेषां परिवर्तनेषु अपि भारतस्य दृढा विकासगति: तं वैश्विके मंचे विशेषं स्थानं यच्छति। अमेरिकायाः मंदी, चीनस्य वृद्धिपतनं, वैश्विके आर्थिकमंदेः संभावना च इत्येतेषु सन्दर्भेषु अपि, भारतस्य आर्थिकवृद्धिः चालू वित्तवर्षे 6.2-6.7 प्रतिशतं मध्ये भवितुम् अपेक्ष्यते।
मन्त्रालयेन उक्तं यत् दृढसंरचनासुविधानां, रणनीतिक-शासनकार्यक्रमाणां च साहाय्येन भारतं भविष्ये आगच्छन्तीं चुनौतीः सुबुद्ध्या प्रतिकारयितुं समर्थः अस्ति।
विशेषतया, विश्वबैंकः अपि चालू वित्तवर्षे 2025-26 भारतस्य वृद्धि 6.3 प्रतिशतं यावत् भविष्यति इति उक्तवान्। Fitch Ratings – 6.4 प्रतिशतम्, S&P – 6.5 प्रतिशतम्, तथा Moody's Analytics – 6.1 प्रतिशतम् इत्येवं विभिन्नसंस्थाभिः भारतस्य वृद्धि-पूर्वानुमानः प्रदत्तः अस्ति।
गते वित्तवर्षे 2024-25 भारतस्य आर्थिकवृद्धिः 6.5 प्रतिशतं यावत् भविष्यति इति अनुमीयते। भारतीयरिज़र्वबैंकः अपि वित्तवर्षे 2025-25 एतादृशी वृद्धि भविष्यतीति अपेक्षां व्यक्तवती।
---------------
हिन्दुस्थान समाचार