Enter your Email Address to subscribe to our newsletters
अक्षयकुमारस्य चलचित्रं 'केसरीः: अध्यायः २' इत्येतत् सम्प्रति चित्रगृहेषु प्रचण्डं प्रभावं दर्शयति, दर्शकैश्च अत्यन्तं रोचते। अस्य चलचित्रस्य कथा-शक्तिः च अक्षयकुमारस्य प्रभावशाली-अभिनयः च समीक्षकैः प्रशंसितम्। प्रथमत्रिदिनेषु चलचित्रं बक्स्-ऑफिस्-स्थले उत्तमं लाभं प्राप्तम्, किन्तु चतुर्थे दिवसे तत्र अचानकं पतनं दृष्टम्। तथापि पञ्चमे दिवसे लघु-प्रवृत्तिः जाताऽस्मिन् कलेक्षने, येन चलचित्रस्य गति पुनः पुनः पतिपथे प्राप्ता इव दृष्टा। बक्स्-ऑफिस्-ट्रैकर् 'सैकनिल्क्'-अनुसारं 'केसरी २' मन्दगत्या किन्तु स्थिरतया आरम्भं कृतवती। प्रथमे दिवसे चलचित्रं ७.७५ कोटिरूप्यकाणां लाभं कृतवती, द्वितीये दिवसे एषः लाभः ९.७५ कोटिरूप्यकाणि जातः। तृतीये दिवसे, रविवासरे, लाभः १२ कोटिरूप्यकाणि प्राप्तानि। किन्तु सोमवासरे चतुर्थे दिवसे भारी पतनं दृष्टम्, केवलं ४.५ कोटिरूप्यकाणां लाभः जातः। मङ्गलवासरे पुनः लघु-प्रत्यवर्तनं दृष्टम्, लाभः ४.७५ कोटिरूप्यकाणि। एतेन 'केसरी २' इत्यस्य पञ्चदिनानां समग्रलाभः ३८.७५ कोटिरूप्यकाणां जातः। अद्य तु दृष्टव्यम् यत् सप्ताहमध्यक्षेपे चलचित्रं कथं स्थितिं धत्ते, च द्वितीय-सप्ताहांतरे अस्य प्रदर्शनं कथं स्यात्।एतत् चलचित्रं करणसिंहत्यागिना निर्देशितः, करणजोहरः निर्माता च। एषः केवलं ऐतिहासिक-नाटकम् न, अपि तु प्रेरणादायक-बायोपिक् अपि अस्ति, या भारतीय-इतिहासस्य एकं साहसिकं अध्यायं चित्रपटलपरि आनयति। अस्मिन् चलचित्रे अक्षयकुमारः सी. शंकरन् नायर् इत्यस्य पात्रं निर्वहति, यः प्रसिद्धः अधिवक्ता च स्वातंत्र्यसैनिकः च आसीत्। सः जलियाँवाला-बाग्-नरसंहारानन्तरं ब्रिटिश्-राज्यस्य विरोधे एकां विधिकीययुद्धं कृतवान्, यस्मिन् जनरल् डायरस्य भूमेः प्रकटनं लोके कर्तुं संकल्पं कृतवान्।अस्मिन् चलचित्रे अनन्यापाण्डे आर्. माधवनश्च अपि महत्वपूर्णं पात्रं वहतः। अनन्या एकस्याः पत्रकारायाः रूपे, या नायरस्य संघर्षे सहचरी भवति; माधवनः तु ब्रिटिश्-अधिकारी-रूपेण दृश्यते, यः मुख्यः विरोधी-शक्ति-रूपेण स्थाप्यते।इतिहासस्य, न्यायस्य, साहसस्य च समन्वयेन निर्मितं एतत् चलचित्रं दर्शकान् चिन्तनाय प्रेरयति, च भारतीय-विधिक-इतिहासस्य एकं स्वर्णपृष्ठं प्रदर्शयति।
-----------------------
हिन्दुस्थान समाचार