Enter your Email Address to subscribe to our newsletters
मुंबई, 23 अप्रैलमासः, (हि. स.)। ---
नालासोपारायाः विधायकः राजन् नायकः अवदत् यत् वसई-विरार-महानगरपालिकाक्षेत्रे विद्युत्परियोजनासम्बद्धाः सर्वाः समस्याः शीघ्रं समाधानं प्राप्स्यन्ति। सः अवदत् यत् अस्य प्रसङ्गे गतमासे पत्रं लिखित्वा वसई-विरारप्रदेशे विद्युत्सम्बद्धसमस्याः मुख्यमन्त्रिणं देवेंद्रः फडणवीसः इत्यस्मै निवेदिताः आसन्।एतेन विषये मुख्यमन्त्रिणा ऊर्जा-विभागस्य अतिरिक्त-मुख्य-सचिवं प्रति त्वरित-कार्यानुष्ठानाय निर्देशः दत्तः।एते सम्बन्धे मङ्गलवासरे महापारेषणसंस्थायाः अध्यक्षः प्रबन्ध-संचालकश्च संजीवमुखर्जी इत्येनं फोर्ट-प्रदेशे स्थिते तस्य कार्यालये साक्षात्करणं जातम्।एतस्मिन् अवसरेऽस्मिन् मुखर्जिना उक्तं यत् सरकारस्य उद्देश्यं वसई-विरारप्रदेशस्य सर्वासां विद्युत्परियोजनानां प्राथमिकतया समापनं करणम् अस्ति। मुखर्जिना उक्तं यत् मौजे-चिंकलडोंगरी (विरार) च मौजे-कामण (वसई) च इत्यत्र उपकेन्द्रस्थापनकार्यं प्रगतिपथे स्थितम् अस्ति। तदनन्तरं मौजे-कोपरी-प्रदेशे अपि उपकेन्द्रनिर्माणकार्यं आरब्धम् अस्ति।विधायकः नायकः उक्तवान् यत् कवडास्-पम्पिंग्-स्टेशनस्थले १३२ केवी ट्रान्सफॉर्मरस्थापनं तथा स्मार्ट्-सिटी-परियोजनया सह सम्बन्धितानां विद्युत्प्रकल्पानां शीघ्रं पूर्त्यर्थं याचनायाम् मुखर्जिना आवश्यककार्याय आश्वासनं दत्तम्। चर्चायाः समये भारतीयजनतापक्षस्य वसई-विरारनगरजनपदाध्यक्षः महेन्द्रपाटीलः अपि उपस्थितः आसीत्।
हिन्दुस्थान समाचार