सुशासनतिहार इत्यस्मिन् अनुग्यापत्रम् निर्माणसम्बन्धी आवेदनानां निराकरणहेतु परिवहनकार्यालये शिविरस्य आयोजनम्
जगदलपुरम्, 23 अप्रैलमासः (हि.स.)। सुशासन तिहार २०२५ इत्यस्य अन्तर्गतं क्षेत्रीयपरिवहनकार्यालये जगदलपुरे २८ एप्रिलतः ६ मेपर्यन्तं खण्डवारं शिविरस्य आयोजनं कृत्वा सामान्यजनात् अनुज्ञापत्रनिर्माणार्थं प्राप्तानां आवेदनानां निष्पादनार्थं कृतम् अस्ति। उक
लाइसेंस बनाने परिवहन कार्यालय में शिविर का आयोजन


जगदलपुरम्, 23 अप्रैलमासः (हि.स.)। सुशासन तिहार २०२५ इत्यस्य अन्तर्गतं क्षेत्रीयपरिवहनकार्यालये जगदलपुरे २८ एप्रिलतः ६ मेपर्यन्तं खण्डवारं शिविरस्य आयोजनं कृत्वा सामान्यजनात् अनुज्ञापत्रनिर्माणार्थं प्राप्तानां आवेदनानां निष्पादनार्थं कृतम् अस्ति। उक्तशिबिरे खण्डवाररूपेण प्राप्तस्य आवेदनपत्रस्य आधारेण शिक्षणस्य अनुज्ञापत्रं क्रियते। यस्य अन्तर्गतं जगदलपुरखण्डस्य 28 एप्रिल, बस्तरविकासखण्डस्य 29 एप्रिल, बकावन्द तथा टोकापालस्य 1 मे, दरभस्य 5 मे, लोहंदीगुडा बस्तानारस्य आवेदकस्य 6 मे दिनांके आरम्भिकानुपत्रम् दास्यते।

परिवहनपदाधिकारी डीसी बंजारे इत्यनेन उक्तं यत् सुशासनतिहारे परिवहनविभागस्य जगदलपुरस्य कुलम् १४२० आवेदनपत्राणि शिक्षणानुज्ञापत्रं करणाय प्राप्तानि सन्ति। परिवहनविभागस्य जालपुटे parivahan.gov.in इत्यत्र आवेदनं करणीयम्, यतः सर्वाणि कार्यवाही ऑनलाइन करणीयम् अस्ति, यस्मिन् आवेदकेन जन्मसम्बद्धं वा 5th, 8th अथवा 10th मार्कशीट् तथा च सर्वकारेण निर्धारितशुल्केन सह पासपोर्ट् आकारस्य चित्रं, आधारकार्डं वा पैनकार्डं वा मतदातापरिचयपत्रं वा पैनकार्डेन सह आवेदनं कर्तव्यम् अस्ति। एतेन सह लघुपरीक्षा अन्तर्जालद्वारा दातव्या अस्ति। एतेषां सर्वेषाम् आवेदकानां नियततिथिनुसारं क्षेत्रीयपरिवहनकार्यालये अदावलजगदलपुरे उपस्थिताः भूत्वा अनुज्ञापत्रं कृत्वा अनुज्ञापत्रं कृत्वा अनुरोधः कृतः अस्ति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani