प्रधानमन्त्री आवासयोजनया राधिकायाः जीवने आगतः नूतनः प्रकाशः, स्थायी आवासनिर्माणेन परिवारः सुखिमय जातः
मनरेगा इत्यनेन लब्धः 90 दिनानां रोजगारः
प्रधानमंत्री आवास योजना (ग्रामीण) से राधिका के जीवन में आई नई रोशनी, पक्का आवास बनने से परिवार हुआ खुशहाल


कोरबा 23 अप्रैलमासः (हि.स.)। सर्वकारस्य महत्त्वाकांक्षी प्रधानमन्त्री आवासयोजना ग्रामीणवञ्चितवर्गस्य जनानां कृते सुखस्य वरदानं सिद्धं भवति। जनपदपंचायत कार्तलायाः ग्रामपंचायत गिधौरी इत्यस्य निवासी राधिका वैष्णवस्य गृहे स्थायीगृहनिर्माणेन परिवारः सुखप्राप्तः अस्ति।

अन्यवञ्चित वर्गस्य

ग्रामपञ्चायतगिधौरीनिवासी राधिका वैष्णवः एकदा अस्थायी जर्जरगृहे च अतीव कठिनपरिस्थितौ निवसति स्म । वर्षाऋतौ स्रवति स्म, आर्द्रभित्तिः च इति कारणेन तस्याः जीवनं प्रतिक्षणं संकटग्रस्तम् आसीत् । पुरातनगृहस्य दुर्बलभित्तिः कदापि पतनस्य संकटं जनयति स्म । सर्पवृश्चिकादिविषजीवानां भयं तस्याः कुटुम्बजीवनस्य स्थायिभागं जातम् आसीत् । आर्थिकसमस्यायाः कारणात् स्थायिगृहनिर्माणं तेषां कृते असम्भवः स्वप्नः आसीत् । परन्तु प्रधानमन्त्री आवासयोजना अन्तर्गतं तेषां गृहस्य अनुमोदनेन वर्ष २०२४-२५ मध्ये तेषां जीवने नूतनं प्रकाशं प्राप्तम्।

आवास स्वीकृत्या जीवने नूतनं प्रभातम् आनयत्

लाभार्थी राधिका वैष्णवः अवदत् यत् सर्वकारस्य अस्याः महत्त्वाकांक्षिणः योजनायाः अन्तर्गतं स्थायी, सुरक्षितगृहं च प्राप्तम्। २०२५ तमस्य वर्षस्य मार्चमासस्य २९ दिनाङ्के अस्य गृहस्य निर्माणस्य समाप्तेः अनन्तरं तस्याः परिवारे अपारम् आनन्दस्य, उत्साहस्य च वातावरणं वर्तते । अधुना सा स्वस्य स्थायीगृहे सुरक्षितं सम्माननीयं च जीवनं यापयति। प्रधानमन्त्रि आवासयोजनया न केवलं तस्याः शिरसि सुरक्षितं छतम् प्रदत्तम्, अपितु तस्याः आत्मसम्मानं सामाजिकं स्थितिं च महत्त्वपूर्णतया सुदृढं कृतम् अस्ति। लाभार्थी कथयति यत् पूर्वं प्रत्येकं वर्षाऋतुः भयस्य छायायां गच्छति स्म, अधुना मम पुक्कागृहे शान्तनिद्रा भवति। प्रधानमन्त्री आवासयोजनया अस्मान् नूतनं जीवनं दत्तम्। अधुना मम बालकानां भविष्यं सुरक्षितम् अस्ति। सा अवदत् यत् महात्मागान्धी राष्ट्रियग्रामीणरोजगारगारण्टीयोजनातः अपि तस्याः परिवाराय ९० दिवसानां रोजगारः प्राप्तः, येन तेभ्यः आर्थिकबलं प्राप्तम्।

नवीनसंभावनानां प्रति पदानि

राधिकावैष्णवस्य सफलता प्रमाणं यत् यदा तृणमूलस्तरस्य सर्वकारीययोजनानां प्रभावीरूपेण कार्यान्वयनं भवति तदा निर्धनवंचितवर्गस्य जीवने सकारात्मकं स्थायी च परिवर्तनं सम्भवति। तस्याः कथा अद्य अन्येषां बहूनां आवश्यकतावशात् परिवाराणां स्वप्नानां साकारीकरणाय प्रेरयति।

सर्वकार प्रति कृतज्ञता

प्रधानमन्त्री आवासयोजना (ग्रामीण) राधिकावैष्णव इत्यस्याः जीवने स्थायीसकारात्मकं परिवर्तन आनीय नूतनम् उज्जवलभविष्य सुनिश्चितवान् अस्ति। एतदर्थं सा प्रधानमन्त्री नरेन्द्रमोदीं, राज्यस्य विष्णुदेवसर्वकाराय च धन्यवादं दत्तवती अस्ति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani