त्रयाणां कार्याणां कृते सुडा इत्यनेन 5.34 कोटिरूप्यकाणि स्वीकृतानि ।
रायपुरम्, 23 अप्रैलमासः (हि.स.)। राज्यसर्वकारस्य नगरप्रशासनविकासविभागस्य राज्यनगरविकाससंस्थायाः (सुडा) लोरमीनगरपालिकायां त्रयाणां कार्याणां कृते 5 कोटि 35लक्षरूप्यकाधिकं राशिं स्वीकृतवती अस्ति। उपमुख्यमन्त्री अरुणसाव इत्यनेन लोर्मी-भ्रमणकाले कृताः घ
Cg govt logo


रायपुरम्, 23 अप्रैलमासः (हि.स.)। राज्यसर्वकारस्य नगरप्रशासनविकासविभागस्य राज्यनगरविकाससंस्थायाः (सुडा) लोरमीनगरपालिकायां त्रयाणां कार्याणां कृते 5 कोटि 35लक्षरूप्यकाधिकं राशिं स्वीकृतवती अस्ति।

उपमुख्यमन्त्री अरुणसाव इत्यनेन लोर्मी-भ्रमणकाले कृताः घोषणाः पूर्तयितुं सुडा-संस्थायाः एषा राशिः स्वीकृता अस्ति । धनस्य अनुमोदनस्य विषये सुडा इत्यनेन लोरमी नगरपालिकायाः ​​मुख्यनगरपालिकापदाधिकारिणं प्रति परिपत्रं प्रकाशितम् अस्ति।

लोरमीनगरपञ्चायतस्य वार्ड क्रमांक-13 मध्ये बाबाघाटस्य समीपस्थस्य मुक्तिधामस्य सौन्दर्यीकरणार्थं सुडा-रूप्यकाणि, नगरनिगमकार्यालयस्य समीपे उद्याननिर्माणार्थं 1 कोटिः 81लक्षं 97 सहस्ररूप्यकाणि, वार्ड क्रमांक -3 ब्रह्मणापरे मुक्तिधामस्य सौन्दर्यीकरणार्थं 1 कोटि 70 लक्षं 10 सहस्ररूप्यकाणि स्वीकृतानि सन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani