शांति व्यवस्था भग्नेति आरोपे 13 गृहीताः
मुरादाबादः, 23 अप्रैलमासः (हि.स.)।जिलस्य विविधेषु थाना-क्षेत्रेषु पुलिस-दलेन बुधवासरे शान्ति-व्यवस्थायाः विघ्नं कृत्वा आरोपितानां त्रयोदशजनान् गृहीतानि। थाना-भगतपुर-पुलिस-दलेन तस्य क्षेत्रे भानपुर-गजरौला-ग्रामे निवसतः दिनेशः पुत्रः राजपालस्य, चन्द्र
शांति व्यवस्था भग्नेति आरोपे 13 गृहीताः


मुरादाबादः, 23 अप्रैलमासः (हि.स.)।जिलस्य विविधेषु थाना-क्षेत्रेषु पुलिस-दलेन बुधवासरे शान्ति-व्यवस्थायाः विघ्नं कृत्वा आरोपितानां त्रयोदशजनान् गृहीतानि।

थाना-भगतपुर-पुलिस-दलेन तस्य क्षेत्रे भानपुर-गजरौला-ग्रामे निवसतः दिनेशः पुत्रः राजपालस्य, चन्द्रभानः पुत्रः राजपालस्य, विजयः पुत्रः शिवचरणस्य च गृहीतानि।

थाना-बिलारी-पुलिस-दलेन पीपली-ग्रामे निवसतः विनेशः पुत्रः चन्द्रपालस्य, अमितः पुत्रः चन्द्रपालस्य, सतारन-ग्रामनिवासी नसिरः, चौला ढूकी इत्यस्मिन् ग्रामे निवसतः निर्दोषः पुत्रः भूरेः, अनेकपालः पुत्रः पानसिंहस्य च गृहीतानि।

थाना-भोजपुर-क्षेत्रे काफियाबाद-ग्रामे निवसतः राजवीरः पुत्रः रामकिशोरस्य, कमलः पुत्रः खेमसिंहस्य च गृहीतानि।

एवं च थाना-मूंढापाण्डे-पुलिस-दलेन नियामतपुर-इकरोटिया-ग्रामनिवासी मोहसिन् पुत्रः नन्हेः, उत्तराखण्डराज्ये उधमसिंहनगर-जनपदे खरीमा नौगावा ढग्गू-थानाक्षेत्रे निवसन् हीरालालः पुत्रः खरमानस्य च गृहीतानि।

तथैव थाना-कटघर-पुलिस-दलेन भदौरा-ग्रामनिवासी वासुदेवः पुत्रः स्वर्गीयः रविशङ्करस्य, अनिकेतचन्द्रः पुत्रः रामगोपालचन्द्रस्य, शिवाचन्द्रः पुत्रः रामगोपालस्य, इन्द्राकालोन्यां निवसन् मोनुः शर्माः पुत्रः ओमपालशर्मणः, रहमतनगरस्य चतुर्थगल्यां निवसन् फैजानः पुत्रः सलीमस्य, कासिमः पुत्रः आसिफस्य, गुलाबबाडी-फाटकस्य कसायिनां-गल्यां निवसन् गुलनबाजः भोलू इत्येषां च गृहनं कृतम्।

एवं पुलिस-दलेन सर्वेभ्यः विरुद्धं विधिकं कर्म कृत्वा तान् न्यायालयं प्रेषितवन्तः।

हिन्दुस्थान समाचार