पहलगाम आतंकीआक्रमणस्य विरोधे काशी विश्वनाथ मंदिरस्य द्वारे सिख्फवर्तिका ज्वालिता
वाराणसी, 24 अप्रैलमासः (हि.स.)।काश्मीरप्रदेशस्य पहलगामप्रदेशे जातस्मिन् कायरतापूर्णे आतङ्कवादीआक्रमणे विरोधं दर्शयन्तः श्रीकाशीविश्वनाथनेमीभक्तमण्डलेन गुरुवासरे प्रातःकाले ब्रह्ममुहूर्ते श्रद्धाया च आक्रोशस्य च संयुक्तं स्वरूपं प्रस्तुतं कृतम्। बाबा
काशी विश्वनाथ धाम के गेट पर मोमबत्ती जला श्रद्धांजलि देते लोग


वाराणसी, 24 अप्रैलमासः (हि.स.)।काश्मीरप्रदेशस्य पहलगामप्रदेशे जातस्मिन् कायरतापूर्णे आतङ्कवादीआक्रमणे विरोधं दर्शयन्तः श्रीकाशीविश्वनाथनेमीभक्तमण्डलेन गुरुवासरे प्रातःकाले ब्रह्ममुहूर्ते श्रद्धाया च आक्रोशस्य च संयुक्तं स्वरूपं प्रस्तुतं कृतम्।

बाबा विश्वनाथस्य दर्शनं पाठं च कृत्वा भक्ताः मन्दिरस्य द्वारसंख्या ४ समीपे दीपिकाः प्रज्वाल्य तेन आतङ्कवादिनां कृत्यस्य प्रति विरोधं व्यक्तवन्तः।

एतस्मिन् अवसरे उपस्थिताः शिवभक्ताः आक्रमणे मृत्युप्राप्तानां निर्दोषनागरिकानां आत्मनां शान्तये मौनं धृत्वा बाबा विश्वनाथं प्रति प्रार्थनाम् अकुर्वन्।

एतत् पूर्वं दशाश्वमेधघाटे माँगङ्गायाः आरत्याः समये अपि गम्भीरं संवेदनां प्रदर्शिता। आरत्यां सम्मिलितैः अर्चकैः, श्रद्धालुभिः, पर्यटकैः च आतङ्कवादीआक्रमणे मृतानां प्रति श्रद्धाञ्जलिः अर्पिता, द्विमिनिटीयं मौनं च धृतम्। सप्त अर्चकाः माँगङ्गायां दीपदानं कृत्वा दिवंगतात्मनां शान्तिं प्रार्थितवन्तः। अस्यां श्रद्धाञ्जलिसभायाम् गङ्गासेवनिधेः अध्यक्षः सुशान्तमिश्रः, कोषाध्यक्षः आशीषतिवारी च अन्ये च बहवः जनाः अपि उपस्थिताः आसन्।

------------------

हिन्दुस्थान समाचार