सीमा पारतः प्रायोजित कायरतापूर्णम् आक्रमणं पूर्णतया अस्वीकार्यम् - शेखावतः
जोधपुरम्, २४ अप्रैलमासः (हि.स.)। केन्द्रीयसंस्कृतिसंस्कृति-पर्यटनमन्त्री गजेन्द्रसिंहशेखावतः उक्तवान् यत् पहलगामप्रदेशे सम्पन्नं कायरतापूर्णम् आक्रमणम् सीमा-पारतः प्रेषितम् आसीत्, यत् हृदयविदारकं, निन्दनीयम्, पूर्णतया च अस्वीकार्यं च इति। केन्द्रीय
jodhpur


जोधपुरम्, २४ अप्रैलमासः (हि.स.)। केन्द्रीयसंस्कृतिसंस्कृति-पर्यटनमन्त्री गजेन्द्रसिंहशेखावतः उक्तवान् यत् पहलगामप्रदेशे सम्पन्नं कायरतापूर्णम् आक्रमणम् सीमा-पारतः प्रेषितम् आसीत्, यत् हृदयविदारकं, निन्दनीयम्, पूर्णतया च अस्वीकार्यं च इति।

केन्द्रीयमन्त्रिणा जयपुरनगरनिवासी नीरज उधवानी इत्यस्य आतङ्कवादिनां हत्यायाम् मृतस्य प्रति श्रद्धाञ्जलिं अर्प्य मीडिया-संवादे उक्तं यत्— प्रधानमन्त्रिणा नरेन्द्रमोदिना आतङ्कवादविषये शून्य-सहिष्णुता इति नीति निर्धारिता अस्ति। तेन उरी च पुलवामा आक्रमणयोः प्रत्युत्तररूपेण प्रतिक्रिया-सैन्यक्रिया (Strike) यथा कृतवती, तया सम्पूर्णसंसारे अपि स्पष्टं सन्देशं प्रेषितम्— यत् भारतं भारतानुकूलविरोधी-क्रियायाः कदापि स्वीकारं न करिष्यति, तस्य च कठोरं प्रत्युत्तरं दास्यति इति।

नीरज उधवानी इत्यस्य पार्थिवशरीरं बुधवासरे सायं दिल्लीमार्गेण जयपुरं प्राप्तम्। केन्द्रीयमन्त्री दिल्लीतः जयपुरविमानपत्तनं पर्यन्तं नीरजस्य पार्थिवदेहस्य सह आगतः। शेखावत् तस्य अन्त्येष्टिकायाम् अपि सम्मिलितः आसीत्, तस्मै भावभीनां श्रद्धाञ्जलिं च अर्पितवान्।

रॉबर्ट वाड्रस्य वक्तव्यं दुर्भाग्यपूर्णम्—

शेखावत् उक्तवान् यत् रॉबर्ट वाड्रस्य वक्तव्यं निन्दनीयम्, यस्मिन् वाड्रः उक्तवान् यत् देशे हिन्दु-मुस्लिमविवादः प्रवर्तमानः अस्ति, तेन मुसलमानः असहजं अनुभवन्ति, अनेन कारणेन आतङ्कवादिनः पहचानं पृच्छित्वा हत्यां कुर्वन्ति इति। केन्द्रीयमन्त्रिणा उक्तं यत् वाड्रस्य वक्तव्येन, ये आतङ्कवादिनः च तान् समर्थनं कुर्वन्ति, तेषां मानसिकतायाः प्रति सहानुभूति: दर्शिता, या कांग्रेसस्य स्वभावम् एव प्रकटयति।

हिन्दुस्थान समाचार