मुख्यमन्त्री सायः राष्ट्रियपंचायतीराजदिवसस्य शुभकामनाः दत्ताः
छत्तीसगढे 1460 ग्रामपंचायतेषु अद्यारभ्य डिजिटलसुविधाः- रायपुरम् 24 अप्रैलमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः राज्यस्य पंचायतराजप्रतिनिधिभ्यः राष्ट्रीयपंचायतराजदिवसे वर्धापनानि शुभकामनाः च दत्तवान्। तत्सङ्गमे अद्यतः छत्तीसगढस्य १४६० ग्रामपञ्च
मुख्यमंत्री  विष्णु देव साय


छत्तीसगढे 1460 ग्रामपंचायतेषु अद्यारभ्य डिजिटलसुविधाः-

रायपुरम् 24 अप्रैलमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः राज्यस्य पंचायतराजप्रतिनिधिभ्यः राष्ट्रीयपंचायतराजदिवसे वर्धापनानि शुभकामनाः च दत्तवान्। तत्सङ्गमे अद्यतः छत्तीसगढस्य १४६० ग्रामपञ्चायतानां डिजिटलसुविधाः प्राप्तुं गच्छन्ति। मुख्यमन्त्री साई विलम्बितरात्रौ प्रकाशितेन स्वसन्देशे उक्तवान् यत् पंचायतः मूलभूतस्तरस्य अस्माकं लोकतान्त्रिकव्यवस्थायाः आधारः अस्ति। छत्तीसगढस्य पंचायतराजसंस्थाः तृणमूलस्तरविकासकार्येषु स्वस्य नेतृत्वक्षमतां तथा सहभागितां सिद्धम् अकुर्वन्। सः अवदत् यत् पंचायतराजसंस्थाः यावन्तः शक्तिशालिनः भविष्यन्ति, तथैव लोकतन्त्रं सुदृढं भविष्यति।

अद्यारभ्य 1460 ग्रामपंचायतेषु डिजिटलसुविधाः-

छत्तीसगढे मोदी इत्यस्य एकः अपि गारण्टी पूर्णः अभवत्। अद्य गुरुवासरात् 1460 ग्रामपंचायतेषु डिजिटलसुविधाः उपलभ्यन्ते। राज्यस्य प्रत्येकस्य विकासखण्डस्य 10-10 ग्रामपंचायतेषु अटलपंचायत डिजिटल सुविधा केन्द्रस्य शुभारम्भेन ग्रामजनाः ग्रामे एव आदनप्रदानं कर्तुं समर्थाः भविष्यन्ति। अस्य कृते सेवाप्रदातृणां सरपञ्चानां च मध्ये एमओयू हस्ताक्षरितम् अस्ति । अधुना ग्रामे एव ग्रामजनाः विद्युद्बिलानि अन्तर्जालद्वारा दातुं शक्नुवन्ति। एतदतिरिक्तं ते अन्येषां डिजिटलसुविधानां लाभं प्राप्तुं शक्नुवन्ति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani