Enter your Email Address to subscribe to our newsletters
भोपालः, 24 अप्रैलमासः (हि.स.)। अद्य एषः गुरुवासरः, यस्मिन् दिनं हिन्दीसाहित्यस्य महान् लेखकः, कविः, निबन्धकारः च रामधारीसिंहः ‘दिनकर’ इत्यस्य पुण्यतिथिः वर्तते। अस्मिन् अवसरे मुख्यामन्त्री डॉ. मोहनयादवः तं स्मृत्वा सादरं श्रद्धाञ्जलिं समर्पितवान्।
मुख्यामन्त्री डॉ. मोहनयादवः सामाजिकमाध्यमे 'एक्स्' इत्यस्मिन् उक्तवान्—रश्मिरथी, उर्वशी, कुरुक्षेत्रम्, संस्कृतेः चत्वारः अध्यायाः, परशुरामस्य प्रतीक्षा इत्यादीनां हिन्दीभाषायाः अद्वितीयानां काव्यकृतीनां सर्जकः, रामधारीसिंहः ‘दिनकर’ इत्यस्य पुण्यतिथौ अहं सादरं श्रद्धाञ्जलिं अर्पयामि। भवतः साहित्येन राष्ट्रचेतनायाः या ज्वाला प्रज्वालिता, सा देशसेवायै युवा-संततिं यावत्कालं प्रेरयिष्यति।
हिन्दुस्थान समाचार