Enter your Email Address to subscribe to our newsletters
इंफालः, 24 अप्रैलमासः (हि.स.)।मणिपुरराज्यस्य इंफाल् ईस्ट् जनपदे स्थिते लामलायि थानाक्षेत्रे पौराबी ग्रामे सुरक्षाबलैः क्रियमाणे तलाशी-अभियाने महत्याः मात्रायाः अस्त्रशस्त्रविस्फोटकवस्तूनां च उद्घाटनं कृतम्।
उद्धारितवस्तुषु सम्मिलितानि सन्ति — त्रयः एस्.एम्.जी. कार्बाइन् राइफलाः (प्रत्येकस्य सह एकैकं पत्रिका), एकं ९ मि.मी. पिस्तोल् (एकया पत्रिकया सहितम्), ४९ च जीवत्कार्तूसः ७.६२ मि.मी. एस्.एल्.आर्. राइफलस्य, ३६ च जीवत्कार्तूसः .३०३ राइफलस्य, १६ च जीवत्कार्तूसः ७.६२ एके राइफलस्य, १५ च जीवत्कार्तूसः ९ मि.मी. पिस्तोलस्य, द्वौ ७.६२ ब्लैंक् कार्तूसौ, द्वे .३०३ चार्ज् क्लिप्, त्रयः वायरलेस्संयोजकयन्त्राणि (एकेन चार्जरेण सह), चत्वारः ३६ क्रमाङ्कस्य ह्याण्ड् ग्रेनेड् (षड्भिः आर्मिङ् रिङ्ग् सहिताः), एकः ३६ क्रमाङ्कस्य ह्याण्ड् ग्रेनेड् (लीवरविना), अष्टौ ट्यूब्-लॉन्चर्, द्वौ डेटोनेटरौ, त्रयः ५१ मि.मी. मोर्टार् शेल्, दश तेयर्-स्मोक् शेल्, अष्टौ स्टन् शेल् (सामान्यः), दश स्क्रैप् वस्तूनि, एकं बुलेट्-प्रूफ् वस्त्रं, एकं वर्षावासकं, द्वे एम्.के.-१३टी विस्फोटकवस्तूनि, द्वौ तेयर्-स्मोक् शेल् (सॉफ्ट्-नोज़्) च।
सुरक्षायाः संस्थाभिः सर्वे अपि उद्धारितवस्तवः स्वअधीनं कृत्वा परीक्षणं आरब्धम्। अनुमानं क्रियते यत् एतेषां अस्त्रशस्त्राणां संग्रहः कस्यचित् महत्याः आतङ्कवादिक्रियायाः निमित्तं कृतः आसीत्।
हिन्दुस्थान समाचार