आईपीएल 2025: मुम्बई इण्डियन्स् चतुर्थं मेलनं कृत्वा हैदराबादं ७ विकेटैः पराजितवत्
हैदराबादः, 23 अप्रैलमासः (हि.स.)। इण्डियन प्रीमियरलीग् (IPL) 2025 इत्यस्य ४१ तमे मैचे मुम्बई इण्डियन्स्-क्लबः सनराइजर्स् हैदराबाद-नगरं ७ विकेटैः पराजितवान्, यत्र २६ कन्दुकानि अवशिष्टानि आसन् । क्रमशः चतुर्भिः विजयैः मुम्बई-दलः अंक-सारणीयां तृतीयस्थान
मुंबई इंडियंस ने हैदराबाद को 7 विकेट से दी पटखनी


हैदराबादः, 23 अप्रैलमासः (हि.स.)। इण्डियन प्रीमियरलीग् (IPL) 2025 इत्यस्य ४१ तमे मैचे मुम्बई इण्डियन्स्-क्लबः सनराइजर्स् हैदराबाद-नगरं ७ विकेटैः पराजितवान्, यत्र २६ कन्दुकानि अवशिष्टानि आसन् । क्रमशः चतुर्भिः विजयैः मुम्बई-दलः अंक-सारणीयां तृतीयस्थानं प्राप्तवान् अस्ति । नवक्रीडासु ५ विजयैः सह मुम्बई-नगरस्य १० अंकाः सन्ति । द्रुतगन्दबाजः ट्रेण्ट् बोल्ट् इत्यस्य तीक्ष्णगेन्दबाजीं कृत्वा म्यान् आफ् द मैच् इति निर्णीतः । सः ४ ओवरेषु २६ रनस्य कृते ४ विकेट् गृहीतवान् ।

हैदराबादस्य राजीवगान्धीक्रीडाङ्गणे क्रीडिते मेलने मुम्बई-नगरस्य १४४ रनस्य लक्ष्यं प्राप्तम्, यत् १६ तमे ओवरे एव प्राप्तम् । मुम्बई-नगरस्य कृते रोहितशर्मा ७० रनस्य शानदारं कृतवान् । स्वस्य पारीयां रोहितः ८ चतुः, त्रीणि षट् च कृतवान् । रोहितस्य अतिरिक्तं सूर्यकुमारयादवस्य अपराजितस्य ४० रनस्य महत्त्वम् आसीत् । तस्मिन् एव काले विल् जैक्सः २२ रनस्य योगदानं दत्तवान्, रायन् रिकेल्टनः ११ रनस्य योगदानं दत्तवान् ।

सनराइजर्स् हैदराबादस्य कृते जयदेव उनाडकट्, ईशान मलिङ्गा, ज़ीशन अन्सारी च एकैकं विकेटं प्राप्तवन्तः।

पूर्वं टॉस्, बल्लेबाजी च हारयित्वा सनराइजर्स् हैदराबादः निर्धारित-२० ओवरेषु ८ विकेट्-हाराय १४३ रनस्य स्कोरं कृतवान् । तथापि दलस्य आरम्भः अतीव दुर्गतः आसीत् । हैदराबादः ३५ रनस्य अन्तः ५ विकेट् हारितवान् । तदनन्तरं हेनरिच् क्लासेन्, अभिनव मनोहरः च कार्यभारं स्वीकृत्य ९९ रनस्य साझेदारी कृत्वा दलं उत्तमस्थाने नीतवन्तौ । तयोः उत्तमप्रदर्शनस्य आधारेण दलस्य स्कोरः १४३ धावनाङ्कं यावत् प्राप्तुं शक्नोति स्म ।

मुम्बई-नगरस्य कृते ट्रेण्ट् बोल्ट् ४ विकेट् गृहीतवान् । यदा दीपक चहारः द्वौ विकेट् प्राप्तवान्। तस्मिन् एव काले जसप्रीत बुमराह, हार्दिक पाण्ड्या च एकैकं विकेटं प्राप्तवन्तौ ।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani