Enter your Email Address to subscribe to our newsletters
धर्मशाला, 24 अप्रैलमासः (हि.स.)।हिमाचलप्रदेशस्य भारतीयजनतापक्षस्य प्रदेशमहामन्त्री त्रिलोककपूरः पहलगामे जातं आतङ्कवादिनां आक्रमणं प्रति गाढं शोकं रोषं च प्रकट्य, तस्य आक्रमणस्य कठोरं निन्दनं कृतवान्। सः अवदत्— सभ्ये जगति आतङ्कवादाय स्थानं न भवितव्यम्। एषः नृशंसः कृत्यः सर्वथा अस्वीकार्यः। भारतदेशः कायराणां प्रति दृढं प्रत्युत्तरं दास्यति। ये भारतस्य उत्कर्षं दृष्ट्वा भीताः सन्ति, ते सदा पराजिताः भविष्यन्ति।
निर्दोषजनानां प्राणाः हताः। कश्मीरप्रदेशे आतङ्कवादिनः यत्कृतवन्तः, तद् दृष्ट्वा सम्पूर्णं विश्वं विस्मितं जातम्। त्रिलोककपूरः अवदत्— 'ते अस्माकं जनान् निष्ठुरतया हत्वा, दयाभावेन व्यवहतवन्तः। एषः अपराधः क्षन्तव्यः नास्ति। एतेषां आतङ्कवादिनां ज्ञातव्यं यत् भारतः मौनं न स्थास्यति।
त्रिलोककपूरः एका पत्रकारवक्तव्ये उक्तवान् यत्— 'जम्मू-कश्मीरप्रदेशे पहलगामे जातस्य आतङ्कवादिनां आक्रमणस्य अनन्तरं सम्पूर्णे राष्ट्रे कोपस्य वातावरणं वर्तते। एषः भारतीयराज्यस्य प्रत्यक्षः आक्रमणः अस्ति। सम्पूर्णं राष्ट्रं शोकग्रस्तं अस्ति। भारतदेशः अस्य समुचितं प्रत्युत्तरं दास्यति। वयं सर्वे एकतया स्थित्वा प्रतिरोधं करिष्यामः।
सः अपि अवदत्— 'अधुना ग्रीष्मकालस्य आरम्भः अस्ति, यदा पर्यटकाः एतं प्रदेशं प्रति आगच्छन्ति। पर्यटनं जम्मू-कश्मीरप्रदेशस्य आर्थिकजीवनस्य मुख्यं स्रोतं च अस्ति। कश्मीरवासिनः पर्यटननिर्भराः एव सन्ति। अतः, एतेन आतङ्कवादिना आक्रमणेन अस्य वर्षस्य आर्थिकव्यवस्था अपि विचलिता भविष्यति।'
अन्ते, त्रिलोककपूरः भारतप्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रति अपीलं कृतवान् यत्— 'यः एतत् जघन्यं कृत्यम् अकरोत्, तं न्यायमञ्चे स्थाप्य न्यायं दातव्यम्।'
हिन्दुस्थान समाचार