मुख्य सचिवः तत्कालं निलंबतां सर्वकारः बिक्रम ठाकुरः
धर्मशाला, 24 अप्रैलमासः (हि.स.)।वरिष्ठभाजपानेता, भूतपूर्वमन्त्री च जसवाँ-प्रगपुरप्रदेशात् विधायकः बिक्रमसिंहठाकुरः प्रदेशस्य मुख्यसचिवं प्रबोधसक्सेनं प्रति गम्भीरान् आरोपान् आरोप्य, तस्य विरुद्धं अनुशासनात्मककार्यान्वयनस्य तत्क्षणं निलम्बनस्य च राज्य
त्रिलोक कपूर।


धर्मशाला, 24 अप्रैलमासः (हि.स.)।वरिष्ठभाजपानेता, भूतपूर्वमन्त्री च जसवाँ-प्रगपुरप्रदेशात् विधायकः बिक्रमसिंहठाकुरः प्रदेशस्य मुख्यसचिवं प्रबोधसक्सेनं प्रति गम्भीरान् आरोपान् आरोप्य, तस्य विरुद्धं अनुशासनात्मककार्यान्वयनस्य तत्क्षणं निलम्बनस्य च राज्यसर्वकारात् मांगं कृतवान्। प्रेसवक्तव्ये सः उक्तवान्— एषा अत्यन्तं चिन्ताजनका स्थिति यत् एकः सेवा-विस्तारे नियुक्तः वरिष्ठः अधिकारी केवलं प्रशासनिकमर्यादाः लङ्घयति न, अपितु जनान् भ्रमयितुं च प्रयत्नं करोति।

ठाकुरः अवदत्— एकस्य अधिकारिणः कर्तव्यं जनसेवा भवति, न तु निजगौरवस्य राजकीयाकाङ्क्षाणां च पूर्तिः। किन्तु मुख्यसचिवस्य आचरणं तस्य पदस्य गौरवस्य सर्वथा विपरीतम् अस्ति।

सः आरोपं कृतवान् यत्— हालकाले किञ्चन निजीकार्यक्रमे मुख्यसचिवस्य तस्य च पत्नीस्य नाम द्वयं आमन्त्रणपत्रे उल्लिखितं आसीत्। एषः कार्यक्रमः अधिकृतानां सभारूपेण वर्णितः, किन्तु सत्यं तु एतत् यत् तस्मिन्नेव आयोजनसत्रे बहवः व्यापारी, गैर-सरकारीजनाः च उपस्थिताः आसन्, यत् तस्मिन्सम्बद्धेषु छायाचित्रेषु च चलचित्रेषु स्पष्टं दृश्यते।

सः अवदत् यत्— यदा एषस्य कार्यक्रमस्य आलोचना आरब्धा, तदा मुख्यसचिवः तस्मात् पलाय्य, एषः केवलं अधिकारिसभा इत्युक्तवान्। एषः वक्तव्यं न केवलं असत्यं, अपि तु सरकारीपदस्य दुरुपयोगः च, जनविश्वासस्य च धातुः।

बिक्रमसिंहठाकुरः अवदत्— यदा वरिष्ठः अधिकारी एव इदं वदति यत् 'जनाः व्यवस्थां न जानन्ति', तर्हि एषः तस्य अभ्यन्तरे विकसितः सत्ताभिमानः स्पष्टं दर्शयति। एतेषां अधिकारिणां चिन्तनं लोकतन्त्रस्य पारदर्शकत्वस्य च विरोधि अस्ति।

सः राज्यसर्वकारं प्रति आरोपं कृत्वा अवदत्— यदि सर्वकारः अस्मिन् सम्पूर्णविवादे मौनं वहति, तर्हि एषः स्पष्टं सङ्केतं यत् एते अधिकारीणः सत्तायाः संरक्षणं प्राप्नुवन्ति।

अन्ते सः स्पष्टरूपेण अवदत्— राज्यसर्वकारेण तत्क्षणात् मुख्यसचिवं तस्मात् पदात् निलम्ब्य, निष्पक्षं अनुसन्धानं आरब्धव्यं, यथा प्रशासनिकव्यवस्थायाम् जनानां विश्वासः स्थिरः भवेत्। भाजपा एतद्विषयं जनसमूहे गत्वा, एतादृशं दायित्वहीनं स्वभावं प्रकाशयिष्यति।

हिन्दुस्थान समाचार