कांगडायां पहलगाम आतंकीआक्रमणस्य विरुद्धे जनाक्रोशः, मध्याह्नं यावत् आपणः पिहितः
धर्मशाला, 24 अप्रैलमासः (हि.स.)।जम्मु-काश्मीरप्रदेशस्य पहलगाम-प्रदेशे जातं कापुरुषतासंपन्नं आतङ्कवादिनां आक्रमणं प्रति समग्रे राष्ट्रे आतङ्कसंस्थाभ्यः, विशेषतः पाकिस्तान् देशात्, जनानां रोषः उद्भूतः अस्ति। यत्र तत्र राष्ट्रे अस्य आक्रमणस्य विरोधे ना
बंद पड़े कोतवाली बाज़ार का दृश्य।


धर्मशाला, 24 अप्रैलमासः (हि.स.)।जम्मु-काश्मीरप्रदेशस्य पहलगाम-प्रदेशे जातं कापुरुषतासंपन्नं आतङ्कवादिनां आक्रमणं प्रति समग्रे राष्ट्रे आतङ्कसंस्थाभ्यः, विशेषतः पाकिस्तान् देशात्, जनानां रोषः उद्भूतः अस्ति।

यत्र तत्र राष्ट्रे अस्य आक्रमणस्य विरोधे नानासङ्घटनानि सामान्यजनाश्च मार्गे निष्क्रान्ताः सन्ति, तत्र एव हिमाचलप्रदेशे अपि जनआक्रोशः दृष्टः। गतदिने बुधवासरे बहुषु स्थानेषु आतङ्कवादिनां पाकिस्तानदेशस्य च विरोधे घोषणाः प्रदर्शनानि च कृतानि।

अद्य वीरवासरे अर्धदिवसपर्यन्तं अपि विपणयः निरुद्धाः। काङ्गडाजिलस्य प्रसङ्गे, जनपदमुख्यालयं धर्मशालायां कोतवालिविपणि, कचहरी, दाड़ी, योलकैंट् च इत्येतेषु स्थानेषु विपणयः द्वादशवादने पर्यन्तं निरुद्धाः आसन्।

कोतवालिविपणेः व्यापारमण्डलस्य अध्यक्षः अनुजकश्यपः, महासचिवः शेखररायः, कचहरीविपणेः अध्यक्षः मुनीषलूथ्रः च अवदन् यत् पहलगामे जातं आतङ्कआक्रमणं निन्दनीयतमं कृत्यमस्ति। निर्दोषजनानां धर्मं पृच्छित्वा तान् गोलेन हत्वा मरणं प्रति नीतवन्तः—एवं कर्म सभ्यसमाजे न स्वीकृत्यते। एतेषां आतङ्कजिहादिनां जीवने अधिकारः नास्ति।”

ते अवदन् यद् देशस्य प्रधानमन्त्रिणं प्रति अस्माकं प्रार्थना अस्ति—आक्रमणानन्तरं शीघ्रं आतङ्कसंस्थाभ्यः, पाकिस्तान् देशात् च, विरुद्धे दृढं प्रतिकारं करणीयम्। यत् पुनः एतादृशं कर्म कर्तुं चिन्तयितुं अपि न शक्नोति।”

ते उक्तवन्तः यत् अस्मिन् घटने मृतानां जनानां प्रति श्रद्धाञ्जलिः, तेषां परिवारजनानां प्रति च गाढं संवेदनं व्यक्तं क्रियते।

गौरवग्राह्यम्—मङ्गलवासरे जम्मु-काश्मीरप्रदेशे पहलगामे जातस्य अस्य आतङ्कआक्रमणस्य फलस्वरूपं २८ जनाः मरणं प्राप्तवन्तः। अस्य घटनेन समग्रे राष्ट्रे आतङ्कवादिनां पाकिस्तानदेशस्य च विरोधे महती कोपव्याप्तिः दृश्यते।

हिन्दुस्थान समाचार