Enter your Email Address to subscribe to our newsletters
वेलिंग्टनम्, अप्रैलमासः 24(हि.स.)। न्यूजीलैण्ड् क्रिकेट् (एनजेडसी) इत्यनेन संयुक्तराज्यसंस्थायाः मेजरलीग् क्रिकेट् (एमएलसी ) इत्यस्य आगामिदलेन सह सामरिकसहभागीतां घोषिता। २०27 तमे वर्षे एतत् दलं पदार्पणं करिष्यति, तस्य स्वामित्वं 'ट्रू नॉर्थ स्पोर्ट्स् वेञ्चर्स्' इति समूहस्य अस्ति, यस्य संचालनं एमएलसी-सहसंस्थापकौ समीरमेहता, विजयश्रीनिवासन च कुर्वन्ति अमेरिकायाः राष्ट्रियफुटबॉललीगस्य (एन एफएल) दलस्य निवेशशाखा ' सैन फ्रांसिस्को 49 र्स' अपि अस्मिन् समूहे भागीदारः भविष्यति ।
क्रिकेट्-सञ्चालनस्य दायित्वं एनजेडसी-संस्थायाः अस्ति
अस्य सौदान्तर्गतं एनजेडसी न केवलं दलस्य भागधारकः भविष्यति अपितु स्वस्य क्रिकेट्-सञ्चालनस्य, क्रीड़कः विकासस्य, उच्च-प्रदर्शन-कार्यक्रमस्य च उत्तरदायी भविष्यति अस्य कृते प्रशिक्षकाः, अनुबन्धिताः क्रीडकाः, आन्तरिकक्रिकेट्-व्यवस्था च समन्वयः भविष्यति ।
एनजेडसी-सङ्घस्य मुख्यकार्यकारी स्कॉट् वीनिङ्क् इत्यनेन आधिकारिकवक्तव्ये उक्तं यत्, एषा सहभागीतां अस्मान् प्रदत्तानां सेवानां भुक्तिं प्राप्तुं शक्नोति तथा च अमेरिकीक्रिकेट्-क्रीडायां निवेशस्य अवसरं च प्रदास्यति तथा च अस्माकं स्वस्य क्रिकेट्-अन्तर्गत-संरचनायाः अवसरं प्रदास्यति।
दलस्य सहस्वामिना समीरमेहता इत्यनेन उक्तं यत् प्रसिद्धेन चलच्चित्रनटेन सह अपि वार्तालापः प्रचलति। सः एनजेडसी उच्चप्रदर्शने विश्वस्य सर्वोत्तमसंस्था इति वर्णितवान् तथा च अमेरिकासदृशे क्षेत्रे यत्र सीमितप्रतिभाः सन्ति तत्र तस्य विशेषज्ञता अत्यन्तं लाभप्रदं भविष्यति इति च अवदत्। तदतिरिक्तं 49 र्स इत्यस्य व्यापारविशेषज्ञता ब्राण्डप्रचारे, प्रायोजकत्वे, मालवस्तुषु च सहायकं भविष्यति।
एनजेडसी इत्यस्य आर्थिकरणनीतिः एमएलसी इत्यस्य उपयोगः च
एनजेडसी इत्यनेन स्वस्य आयस्रोतनां विविधीकरणं लक्ष्यं कृत्वा पञ्चवर्षीयरणनीत्याः भागः इति एतत् सौदान् वर्णितम्। सुपरस्मैशप्रतियोगितायाः गुणवत्तायाः अभावेऽपि न्यूजीलैण्ड्-देशस्य सीमितविपण्यं अनुकूलप्रसारणसमयस्य अभावः च तस्य राजस्वसम्मेलनं करोति । अतः एमएलसी इत्यस्मिन् सहभागिता स्वतन्त्रः आर्थिकः अवसरः इति दृश्यते।
एषः सहभागिताम् अन्ता राष्ट्रियक्रिकेट्-क्रीडायां नूतना उपक्रमः भविष्यति, यत्र प्रथमवारं राष्ट्रिय-क्रिकेट्-संस्था अन्यस्य देशस्य व्यावसायिक-लीगे सहभागीतां करिष्यति |. एनजेडसी इत्यस्य एषा दूरदर्शी उपक्रमः अमेरिकनक्रिकेटस्य सुदृढीकरणस्य अपि च न्यूजीलैण्डस्य क्रिकेटस्य आर्थिकरूपेण सुदृढीकरणस्य च महत्त्वपूर्णं सोपानं सिद्धं कर्तुं शक्नोति।
हिन्दुस्थान समाचार / Dheeraj Maithani