Enter your Email Address to subscribe to our newsletters
जयपुरम्, 24 अप्रैलमासः (हि.स.)। वैशाख मासस्य कृष्ण एकादशीं गुरुवासरे वरुथिनी एकादशी इति रूपेण भक्तिपूर्वकम् आचरितवान्। ब्रह्म इन्द्रयोगसहितम् अनेक शुभयोगे श्री हरि भगवान् विष्णुः, माँ लक्ष्म्याः आराधनां कृत्वा भक्ताः मोक्षस्य कामना हेतुः व्रतं आचरन्ति। लघुकाशी-नगरस्य सर्वेषु वैष्णव-मन्दिरेषु प्रातः सायं च भक्तानां जनसमूहः आसीत् । आराध्यदेवगोविन्ददेवजी मन्दिरे महन्त अञ्जन कुमार गोस्वामी इत्यस्य सान्निध्ये प्रातः वैदिक मन्त्रैः पंचामृतं अभिषेकं कृतं एवं ठाकुरं रक्तवर्णस्य वस्त्रं धारितम्। गोचारणलीलायाः आभूषणं धारयन्ति स्म। पुष्पचन्दनैश्च अलङ्कारविशेषः कृतः । पञ्चविधं फलं प्रदत्तम् । उष्णतायाः कारणात् सिञ्चकैः शीतलता प्रदत्ता आसीत् ।
सुभाष चौक पानों इत्यत्र दरिबा स्थितः श्री शुक सम्प्रदाय पीठ श्री सरस निकुंजे ठाकुरः श्री राधा सरस बिहारी जू सरकारं पुष्प शृङ्गारः मञ्चस्य दर्शनं कारितम्। महाप्रभु माधुर्य रसावतार वल्लभा आचार्यमहाराजस्य जयंती अपि आचरितम्।
चौडा मार्गे स्थितः राधा दामोदरजी मन्दिरे महंत मलय गोस्वामी इत्यस्य सान्निध्ये ठाकुरस्य अभिषेकेन विशेषं अलंकरणं कृतम्। पुरातनमं बस्ती इत्यत्र स्थितः गोपीनाथजी इत्यत्र महंतः सिद्धार्थ गोस्वामी महोदयस्य सन्निध्ये एकादशी पर्वः आचरितः। रामगंज विपणे स्थितः लाडलीजी मन्दिरे ठाकुरस्ष लाड कर महंत डॉ. संजय गोस्वामी इत्यस्य सान्निध्ये पदगायनं कृतम्।
श्याम मंदिरान् भजन संध्या : १.
श्री श्याम मंदिरान् अखंड ज्योत प्रज्वलितं कृत्वा भजन संध्यायाः आयोजनं कृतम्। कानवतीयानां खुर्रा रामगंज आपणे स्थितः श्री श्याम प्राचीन मंदिरे एकादशी कीर्तनस्य आयोजनं कृतम्। अखण्ड ज्योत श्याम प्रभोः सम्मुखं प्रज्वलितं कृतम् । वृन्दावनतः राजू ब्रजवासी, सागर शर्मा, अमर जैतपुरिया, मुकेश कुमारः ऐः श्याम प्रभोः स्तुतिः कृतम्।
म्हारे घर पधारो श्याम संस्थायाः पक्षतः अग्रवाल फार्म सेक्टर 11 इत्यत्र स्थितः श्याम उद्याने एकादशी इत्यस्याः कीर्तनस्य आयोजनं कृतम्। संस्थायाः अध्यक्षः रतन कट्टा उक्तवान् यत् भजन संध्यायां भजन गायकः राज राठौरः, गोपालसेनेन भजनं प्रस्तुतं कृतम्। किरण पथ मानसरोवरे स्थितः श्री वेदमाता गायत्री वेदना निवारण केन्द्रे सर्वेषां सद्बुद्धिः हेतुः कामनया गायत्री महामन्त्रस्य का जपं कृतम्। गायत्री महिला मण्डल कर्धनी इत्यनेन गायत्री महामन्त्रस्य जपं अपि कृतम्। हरिओम जन सेवा समित्या विद्याधर नगरे आवश्य जनान् दुग्धं वितरणं कृतम्।
ठाकुरजी फीतासीमायुक्तं वासः धारयितुं कृतः आसीत् : 1.
वरुथिनी एकादशीं विद्याधर नगरे स्थितः श्री मंगल मुखिया हनुमान मंदिर आश्रम नव खेड़ा इत्यत्र ठाकुरजी एवं राधा वल्लभ साक्षी गोपालं फीता सीमातः सज्जः कृतः वस्त्रं अपि दत्तम्। पुजारी रामलोचन दासः उक्तवान् एतस्मिन् अवसरे उत्तराधिकारिः महंत रामानंद दास महाराजः, रमेश दास महाराजः, रामप्रीत दासः महाराजेन विशेष तालिका दृष्टः।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani