घर्मे क्षयरोगिन वर्ततां सविशेषं ध्यानम् डॉ. सूर्यकान्तः
लखनऊ,24 अप्रैलमासः (हि.स.)।घर्मस्य तप्तलक्षरी-कालस्य प्रभावः क्षयरोगिणां कृते विशेषतः घातकः अस्ति।अत्युष्णकालः आरभ्यते स्म। वैद्याः वदन्ति यत् एषः ऋतुः क्षयरोगिणां कृते विशेषं सावधानतां याचते। किंग् जॉर्ज् चिकित्साविश्वविद्यालयस्य (केजीएमयू) श्वासविक
डा. सूर्यकांत


लखनऊ,24 अप्रैलमासः (हि.स.)।घर्मस्य तप्तलक्षरी-कालस्य प्रभावः क्षयरोगिणां कृते विशेषतः घातकः अस्ति।अत्युष्णकालः आरभ्यते स्म। वैद्याः वदन्ति यत् एषः ऋतुः क्षयरोगिणां कृते विशेषं सावधानतां याचते। किंग् जॉर्ज् चिकित्साविश्वविद्यालयस्य (केजीएमयू) श्वासविकारविभागाध्यक्षः डॉ॰ सूर्यकान्तः उक्तवान् यत्, अतीवोष्णता क्षयरोगग्रस्तेषां फुफ्फुसेषु प्रत्यक्षं अप्रत्यक्षं च प्रभावं करोतु।अत्यधिकोष्णतया शरीरे निर्जलीकरणस्य समस्या जायते, या क्षयरोगिणां कृते कासं वर्धयति तथा च बल्गमं गाढं करोति। अनेन कारणेन फुफ्फुसं विशोधनं कठिनं भवति च, रक्तयुक्तकासस्य च संभावनां वर्धयति। एवमेव उष्णताजनितः तनावः, श्वासकष्टं, क्लेशं च वर्धयति। उत्तरक्षेत्रक्षयरोगकार्यदलाध्यक्षः डॉ॰ सूर्यकान्तः हिन्दुस्थानसमाचाराय उक्तवान् यत्, दीर्घकालं यावत् उष्णतायाः संस्पर्शे स्थितेन रोगप्रतिरोधक्षमता दुर्बला भवति, येन शरीरस्य क्षयरोगजीविभ्यः युद्धं कठिनं भवति।येषां प्रतिरक्षा शक्तिः पूर्वमेव दुर्बला अस्ति, यथा कुपोषणं, मधुमेहः, धूम्रपानं च, तेषां रोगः शीघ्रं प्रसारितुं शक्नोति।तेन उक्तं यत्, उष्णतरंगकाले परिवहनं स्थग्यते, क्लेशः वा स्वास्थ्यजो जोखिमः जातः चेत् क्षयरोगचिकित्सालयं प्राप्तुं कठिनं भवति, येन चिकित्सा अनियमिता जायते।एवं च, ग्रीष्मे वायुप्रदूषणं एलर्जनः च वर्धन्ते, येन फुफ्फुसेषु शोथः जायते अन्ये श्वसनरोगाः च सम्भवन्ति।डॉ॰ सूर्यकान्तः उक्तवान् यत्, क्षयरोगद्रव्याणि नियमितरूपेण सेवनं करणीयम्। किन्तु अतीवोष्णतायां तेन द्रव्यसेवनेन विपत्तयः सम्भवन्ति, यथा वान्तिः, जठरदाहः, बुभुक्षानाशः इत्यादयः।ग्रीष्मकाले क्षयरोगिणां स्वास्थ्यसेवकानां च औषधीनां यथाविधि भण्डारणं करणीयम्।द्रव्यसेवनेन सह घटमानाः पार्श्वप्रभावाः अपि महती परिस्थितिः अस्ति। ग्रीष्मे जनानां मध्ये तनावः, मानसिकक्लान्तिः, चिन्ता, विषादः च वर्धते, येन रोगिणां कृते नियमितं चिकित्सा पालनं दुष्करं भवति। रक्षणार्थं करणीयानि उपायाः क्षयरोगी यदि बहिः गच्छेयुः तर्हि सहचरं नयन्तु। शीर्षं आर्द्रवस्त्रेण आवृणुयुः

------------------

हिन्दुस्थान समाचार