Enter your Email Address to subscribe to our newsletters
जम्मू-कश्मीर-राज्यस्य पहलगाम्-नगरे आतङ्कवादीनाम् आक्रमणस्य अनन्तरं देशे सर्वत्र क्रोधः प्रसृतः अस्ति । प्रत्येकं भारतीयः एतस्य दुःखदस्य घटनायाः घोरं निन्दां कुर्वन् अस्ति। अस्य आक्रमणस्य विषये बहवः बालिवुड्- नायकाः अपि स्वस्य दुःखं प्रकटयन्ति । अधुना प्रसिद्धः भारतीयः चलच्चित्रनिर्माता निर्देशकः विवेकः अग्निहोत्री अस्याः घटनायाः विषये अतीव दुःखं प्रकटितवान् अस्ति ।
सः स्वस्य आधिकारिक एक्स-पटलस्य उपरि अस्य आक्रमणस्य विषये दीर्घं टिप्पणं सार्वजनिकं कृतवान् अस्ति । अग्निहोत्री लिखितवान्, साम्प्रदायिकहिंसा न केवलं शवः अपितु गहनं शून्यं त्यजति। यदा गृहाणि भस्मरूपेण परिणमन्ति, जीवनानि भग्नाः भवन्ति, कुटुम्बाः च पुनः कदापि समानाः न भवन्ति। माता स्वपुत्रं अन्विष्य द्वारे द्वारे भ्रमति। एकः पुरुषः, यस्य विश्वासः कदाचित् प्रार्थनायां आसीत्, सः अधुना क्रोधेन कम्पितः अस्ति। एषः एव धार्मिककट्टरतायां मानवीयव्ययः, यत्र श्रद्धा च प्रत्ययः शस्त्रमात्रं भवति, भेदाः च मृत्युं जनयन्ति” इति ।
अग्निहोत्री अग्रे लिखितवान् यत्, अहं स्वकलायाः उपयोगं जागरूकताप्रसारार्थं करोमि यतोहि कला कदापि सत्यात् न पलायते। मम चलच्चित्राणि केवलं मनोरञ्जनस्य विषये एव न सन्ति। ते असहजसत्यस्य सम्मुखीभवन्ति, महत्त्वपूर्णप्रश्नान् उत्थापयन्ति, प्रेक्षकान् करुणायाः मानवतायाः च अभावं बोधयन्ति च। मम चलच्चित्राणि केवलं कथाः एव न सन्ति। अहं भवन्तं आघातं कर्तुं न अपितु महत्त्वपूर्णस्य किमपि स्मरणार्थं चलच्चित्रं निर्मामि।
अग्निहोत्री स्वस्य 'द दिल्ली फाइल्स्' इति चलच्चित्रस्य कृते बहुकालात् वार्तायां वर्तते। तस्य चलच्चित्रं स्वातन्त्र्यदिवसस्य विशेषावसरे अर्थात् अगस्तमासस्य 15दिनाङ्के चलचित्रगृहेषु प्रदर्शितुं गच्छति स्म, परन्तु अधुना निर्मातारः चलच्चित्रस्य प्रदर्शनं स्थगितवन्तः अस्मिन् वर्षे अगस्तमासे एतत् चलच्चित्रं प्रेक्षकाणां कृते प्रहारं कर्तुं गच्छति यद्यपि चलच्चित्रस्य नूतना प्रदर्शनस्य तिथिः अद्यापि न प्रकाशिता। अस्य चलच्चित्रस्य निर्माता अभिषेकाग्रवालः पल्लवी जोशी च ।---------------------
हिन्दुस्थान समाचार / Dheeraj Maithani