Thursday, 1 May, 2025
पहलगामाक्रमणस्य विरोधे पिहिता खूंटीजिला
खूंटी, 24 अप्रैलमासः (हि.स.)।खूंटी जनपदे स्वतःस्फूर्तं निष्क्रान्तं जातं यत् जम्मू-कश्मीरप्रदेशे पहलगामनगरे जातं आतङ्कवादिनां आक्रमणं प्रति जनानां मध्ये महान् आक्रोशः दृश्यते। पाकिस्तानदेशीयानां आतङ्कवादिनां कृते २६ पर्यटनां हत्यां प्रति जनानां मनसि
पहलगाम हमले के विरोध में स्वतःस्फूर्त बंद रहा खूंटी जिला


खूंटी, 24 अप्रैलमासः (हि.स.)।खूंटी जनपदे स्वतःस्फूर्तं निष्क्रान्तं जातं यत् जम्मू-कश्मीरप्रदेशे पहलगामनगरे जातं आतङ्कवादिनां आक्रमणं प्रति जनानां मध्ये महान् आक्रोशः दृश्यते। पाकिस्तानदेशीयानां आतङ्कवादिनां कृते २६ पर्यटनां हत्यां प्रति जनानां मनसि महती वेदना वर्तते। भारतीयजनतापार्टी, विश्वहिन्दुपरिषद्, बजरङ्गदलः चान्ये च संगठनाः अस्य निष्क्रान्तस्य समर्थनं कृतवन्तः।

एतेषां जनानां कोपः कियत् गम्भीरः इत्यस्य सूचनां केवलं एतस्मात् ज्ञातुं शक्यते यत् निष्क्रान्तस्य सफलतां कृते कोऽपि जनः मार्गे न आगतः, तथापि प्रातःकाले भाजपायाः, विहिपस्य, बजरङ्गदलस्य च कार्यकर्तारः जनान् निवेदयन्तः दृश्यन्ते स्म यत् निष्क्रान्तिं सफलतया कृत्वा आतङ्कवादिनां विरुद्धं स्वं विरोधं प्रदर्शयन्तु।

एतेषां विरोधरूपेण खूंटीजनपदे सर्वाणि दुकानानि, व्यवसायिकसंस्थानानि च प्रातःकालात् एव बन्दानि दृश्यन्ते। आतङ्कवादिनां आक्रमणं प्रति रोषं दर्शयन्तः जनाः बुधवासरे सायं समये दीपप्रज्वालनरूपम् आंदोलनं कृत्वा, आक्रोशयात्रां च आयोज्य निष्क्रान्त्याः समर्थनं याचितवन्तः

---------------

हिन्दुस्थान समाचार