Enter your Email Address to subscribe to our newsletters
नाहनः, 24 अप्रैलमासः (हि.स.)।नारकोटिक्स् नियन्त्रणब्यूरो (एनसीबी), हिमाचलप्रदेशस्य औषधविभागः, च प्रतिनारकोटिक्स् कार्यदलम् (एण्टी नारकोटिक्स् टास्क् फोर्स्) इत्येतैः संयुक्तरूपेण कृतायाः एकस्याः विशिष्टकार्यार्थायाः अन्तर्गतं पांवटासाहिब्-प्रदेशे एका औषधनिर्माणकम्पन्याः निर्माणशाला तः महती मात्रा प्रतिबन्धितद्रव्याणाम् अन्विष्टानि सन्ति। टीम-नामकं दलं निमाणशालायाः अन्तःप्रविष्ट्वा प्रायः १९ लक्षं प्रतिबन्धितगोलिकाः प्राप्तवती। ततः पश्चात् उक्ता इयं निर्माणशाला पिहिता।
अस्य प्रकरणस्य अग्रे अनुसंधानं सिरमौर्-औषधनियन्त्रणकत्रृपक्षेण क्रियते। सिरमौर्-औषधविभागेन एतत्सम्बन्धिनि कठोरकार्यवाही भविष्यति इति निगदितम्।
वृत्तानुसारं, एनसीबी-अमृतसर्-क्षेत्रस्य टीम् कौशिक्-नामकं पुरुषं दिल्लीयाः विमानपत्तनात् गृहीतवती। सः विदेशं गन्तुं यत्नं कुर्वन् आसीत्, तस्मिन् पूर्वमेव लुकआउट् नोटिस् इत्यस्य प्रकाशनं जातम्।
एनसीबी-अमृतसर् टीम इत्यस्य जानकारीप्राप्तेः अनुसारं कौशिक् इत्येषः व्यक्ति पञ्जाबे प्रतिबन्धितद्रव्याणां तस्करीं करोति स्म। परीक्षणेन स्पष्टं जातं यत् पांवटासाहिब्-प्रदेशे तस्य एकं गोदाममपि अस्ति।
एतेषां सूचनानाम्आधारेण, संयुक्तदलः पांवटासाहिबे छापामार्गणं कृत्वा लक्षशः प्रतिबन्धितऔषधीनां भाण्डारम् प्राप्तवती।
सूत्राणामनुसारं कौशिक् एकः औषधवितरकः अस्ति, यः पूर्वं दिल्ल्यां एका कम्पन्यां स्थापितवान्, अनन्तरं हिमाचलप्रदेशे पांवटासाहिबे अपि अन्यां कम्पन्यां आरब्धवान्। तस्मात् एव सः प्रतिबन्धितद्रव्याणां वितरणं कृतवान्।
एनसीबी विभागेन पांवटासाहिब्-प्रदेशे स्थितात् गोदामात् गुजराततः आगतानि औषधीनि स्वाधीनं कृतानि।
एतेन सह, उपजिलाधिकारी सन्नी कौशल् एषां घटनानां पुष्टिं कृतवान्। सः अवदत् यत्— एनसीबी विभागतः प्राप्तवृत्त्यानुसारं हिमाचलद्रगविभागः, प्रतिनारकोटिक्स् कार्यदलम्, एनसीबी च इत्येषां संयुक्तदलद्वारा एषा कार्यवाही क्रियते।
---------------
हिन्दुस्थान समाचार