जगदलपुरम्: चिलकुटी इत्यस्य सर्वकारीयविद्यालये मादकविरुद्धयुद्धः विषयकः कार्यशाला आयोजिता
जगदलपुरम्, 24 अप्रैलमासः (हि. Sr) जनपदस्य चिलकुटी ग्रामपंचायतस्य प्राथमिकमाध्यमिकविद्यालयस्य परिसरे गुरुवारं 'मादकपदार्थानां युद्धः' विषये कार्यशालायाः आयोजनं कृतवान्। यस्मिन् विद्यालये बालकैः सह माता-पिता तम्बाकू, धूम्रदण्डिका आदयः मादकपदार्थ सेव
एक युद्ध-नशे के विरुद्ध कार्यशाला


जगदलपुरम्, 24 अप्रैलमासः (हि. Sr) जनपदस्य चिलकुटी ग्रामपंचायतस्य प्राथमिकमाध्यमिकविद्यालयस्य परिसरे गुरुवारं 'मादकपदार्थानां युद्धः' विषये कार्यशालायाः आयोजनं कृतवान्।

यस्मिन् विद्यालये बालकैः सह माता-पिता तम्बाकू, धूम्रदण्डिका आदयः मादकपदार्थ सेवनस्य हरनिकप्रभावस्य विषये अभिज्ञानम् एतेभ्यः नरकाद्रव्याभ्यां निवारणसंबन्धः सूचना दत्ता।

अस्मिन् समये समाजकल्याणविभागतः मुकेशवासनिक, स्वास्थ्यविभागस्य उमाकांतसाहू, आबकारीविभागेन सुरेशपुरैना, टास्कफोर्सस्य जनपदनोडलाधिकारी कमलेशरामटेके, नगरनार आरक्षकस्थानकं महिला एवं बालविकासविभाग, टीआईतः शैलेन्द्रश्रीवास्तवः उपस्थिताः आसन्।

कार्यक्रमं सफलं कर्तुं शिक्षाविभागतः एपीसी राकेशखापर्डे एवं प्रखंडशिक्षाधिकारी जगदलपुरम् एमएसभारद्वाजस्य योगदानम् आसीत्।

हिन्दुस्थान समाचार / ANSHU GUPTA