Enter your Email Address to subscribe to our newsletters
भोपालम्, 25 अप्रैलमासः (हि.स.)। राज्यराजधानी भोपाले अजमेर-सीडी-काण्ड-सदृशः एव प्रकरणः प्रकाशितः अस्ति । अस्मिन् प्रसङ्गे अजमेरनगरे बहुवर्षपूर्वं यत् विधिः अभवत् तत् एव पद्धतिः पुनः पुनः कृता अस्ति । अत्र अपि प्रथमं महाविद्यालयस्य छात्रा प्रेमजाले बध्नन्ति स्म, ततः प्रेमणः नामधेयेन तस्याः आत्मीयतायाः सम्बद्धाः अश्लील-वीडियोः निर्मिताः तदनन्तरं अस्याः छात्रायाः प्रवञ्चनं कृतम्।
आरक्षकानुसन्धाने एतत् प्रकाशितं यत् एषा पीडिता छात्रा स्वस्य अश्लील-वीडियो-प्रसारण-करणस्य दन्दोद्यं दत्त्वा रोषं कृतवती, सा च स्वमित्राणां परिचयं कर्तुं कथिता आसीत् सामाजिकप्रतिष्ठां रक्षितुं भयभीता पीडिता बाध्यतां प्राप्तवती, सा एतान् बालकान् स्वमित्रैः सह परिचयं कर्तुं आरब्धा । अस्य कारणात् बहवः छात्राः प्रेम्णा फसन्ति स्म, निरन्तरं यौनशोषणं च कुर्वन्ति स्म तथा च निर्मितस्य श्रृङ्खलायां प्रतिवारं नूतनाः हिन्दुबालिकाः पीडिताः भवन्ति स्म आरक्षकास्य मते अयं गणः अनेकाभिः छात्राभिः सह जघन्यं कार्यं कृतवान् अस्ति।
अस्मिन् विषये भोपालपुलिस आयुक्तः हरिनारायण चारिमिश्रः अवदत् यत्, एषः अतीव संवेदनशीलः अत्यन्तं गम्भीरः च विषयः अस्ति, अस्य कृते एसआइटी निर्मितः अस्ति, अन्वेषणं च आरब्धम् अस्ति। एतावता आराक्षकैः चतुर्णां छात्राणां बलात्कारस्य प्रवञ्चनस्य च सूचना प्राप्ता अस्ति तथा च गृहीतयोः अभियुक्तयोः दूरभाषतः अनेकानां बालिकानां बलात्कारस्य विडियो प्राप्ताः। एतेषु विडियोषु अभियुक्तयुवकाः अपि सन्ति छात्राणां बलात्कारं कुर्वन् अनेकानि आक्षेपार्हाणि वचनानि वदन्तः दृष्टाः अन्येषां अभियुक्तानां अन्वेषणं क्रियते, वर्तमानकाले येषां गृहीतानाम् उपरि पक्सो अधिनियम, आई टी अधिनियम, प्रवञ्चन एवं शारीरिकह्रासः धार्मिक स्वतन्त्रता अधिनियम इत्यस्य अन्तर्गतं आरोपः कृतः अस्ति, अन्येषां पीडितानाम् अपि अन्वेषणं क्रियते।
सः अवदत् यत् एतावता आरक्षकस्य प्रारम्भिकजागृत्या ज्ञातं यत् सर्वे आरोपिणः मुस्लिमसमुदायस्य सन्ति, पीडिताः तु हिन्दुसमुदायस्य सन्ति। ते सर्वे 'लव जिहाद' इत्यस्य पीडिताः अभवन् । एकदा तेषां पीडनं कृत्वा एते इस्लामिकपुरुषाः अपि विडियोमध्ये पीडितानां बालिकानां हिन्दुधर्मस्य विरुद्धं अपशब्दप्रयोगं कुर्वन्ति। एषा समग्रघटना भोपालस्य एकेन महाविद्यालयेन सह सम्बद्धा अस्ति। मुस्लिमछात्राः फरहानखानः, साहिलखानः, अलीखानः च अस्य महाविद्यालयस्य बालिकाभिः सह हिन्दुनामानि धारयित्वा मित्रतां कृतवन्तः आसन् । तदनन्तरं तेषां मिलनार्थं आहूय विभिन्नेषु स्थानेषु बलात्कारः कृतः, तेषां विडियो गुप्तरूपेण निर्मिताः । एतानि प्रसारणं कर्तुं दन्दोद्यम्म दत्त्वा एते इस्लामिकयुवकाः पीडितान् तेषाम् अन्यमित्रान् च आहूय बलात्कारं कर्तुम् आरब्धवन्तः।
एतावता ये त्रयः पीडिताः अग्रे आगताः ते स्ववक्तव्येषु आरक्षकं ज्ञापयन्ति यत् अभियुक्ताः इस्लामधर्मं स्वीकुर्वितुं दबावं ददति स्म। तेषां विवाहं कर्तुं बाध्यता भवति स्म । यदि ते न सहमताः तर्हि तेषां कृते धमकी दत्ता यत् ते विडियो वायरल् करणीयाः। एकः पीडितः अवदत् यत् फरहानखानः प्रथमं बागसेवानिया-नगरे निवसन्त्याः अस्याः बालिकायाः मित्रतां कृतवान् । सः तां स्वस्य परिचयं, वास्तविकं नाम च गोपयन् स्वस्य हिन्दुनाम अवदत् । प्रथमवारं पीडितायाः सह यौनसम्बन्धं कृत्वा सः बालिकायाः विडियो निर्मितवान् । पश्चात् एतत् भिडियो वायरल् कर्तुं दण्डोद्यं दत्त्वा सः तां स्वमित्रैः साहिल्, अली च सह मित्रतां कर्तुं बाध्यं कृतवान् । उभौ मित्रौ प्रथमसमागमे एव बालिकैः सह शारीरिकसम्बन्धं कृतवन्तौ, प्रतिदिनं च भिडियो वायरल् कर्तुं धमकी दत्त्वा तान् यातनाम् आरब्धवन्तौ
तदनन्तरम् आरक्षकैः बालिकानां छात्राणां परामर्शः अपि कृतः, यस्मिन् बहवः नूतनाः सूचनाः बहिः आगताः । जहांगीराबाद-अशोक-उद्यान-क्षेत्रेषु बलात्कारः कृतः इति बालिकाः स्वीकृतवन्तः । आरक्षकैः फरहानखान, साहिलखान च गृहीत्वा जेलं प्रेषितौ। अली खानस्य अन्वेषणं क्रियते। प्रकरणस्य गम्भीरतां दृष्ट्वा भोपालआरक्षक-आयुक्तः हरिनारायणचारी मिश्रः चतुर्णां अधिकारिणां विशेषानुसन्धानदलस्य निर्माणं कृतवान् अस्ति। एप्रिल-मासस्य १८ दिनाङ्के एषः प्रकरणः पञ्जीकृतः, परन्तु अन्वेषणानन्तरं प्राप्तैः प्रकाशनैः पुलिसैः अधिकसावधानीपूर्वकं अन्वेषणम् आरब्धम्।
ज्ञातव्यं यत् एषः सम्पूर्णः प्रकरणः १९९२ तमे वर्षे राजस्थानस्य अजमेर-यौनशोषणप्रकरणेन सह सङ्गतः अस्ति । तस्मिन् समये फारूक-नफीस-चिष्टि-योः स्वकीयः समूहः निर्मितः आसीत्, यः योजनाबद्धरूपेण शताधिकैः बालिकैः सह अश्लीलसम्बन्धं कृतवान्, तान् बलात् बलात्कृत्य, तेषां छायाचित्रं च स्थापयति स्म, येन कोऽपि बालिका सम्मानस्य भयात् बहिः मुखं उद्घाटयितुं न शक्नोति स्म, भविष्ये अपि तेषां प्रवञ्चितः भवितुम् अर्हति स्म।
------------
हिन्दुस्थान समाचार / ANSHU GUPTA